SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः यथा मम प्रभावत्यां नारददर्शनात् प्रद्यम्न ऊर्ध्वमवलोक्य'दधद्विद्युल्लेखामिव कुसुममालां परिमल. भ्रमभृङ्गश्रेणीध्वनिभिरुपगीतां तत' इतः। दिगन्तं ज्योतिर्भिस्तुहिनकरगौरर्धवलयनितः कैलासादिः पतित वियतः किं पुनरिदम् ? ।' सामदानादि भाषणम् । यथा चण्डकौशिके 'धर्म:-- तदेहि धर्मलोकमधितिष्ठ।' ___पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोग्दर्शनम् ॥ ११३॥ . उपगृहनमुदाहरति-वविति । परिमलभ्रमद्भुङ्गश्रेणीध्वनिभिः = परिमलेन ( सुगन्धेन ) भ्रमन्ती ( भ्रमणं कुर्वती) या भाषेणी (भ्रमरपङ्क्तिः ) तस्या ध्वनिभिः (गुञ्जनः ), उपगीताम्-उपशब्दिताम् । तथा विद्युल्लेखांतडित्पङ्क्तिम्, इक कुसुममालो = पुष्पमात्य, दधत् = धारयन्, एवं च तुहिनकरगौरैः - चन्द्रसदृशशुक्लवर्णः; ज्योतिभिः देहकान्तिभिः, तत हसः = तस्मात् अस्मात्, सर्वत इति भावः ।। दिगन्तं = काष्ठाऽन्तं, धवलयन् = शुक्लीकुर्वन, कैलासाऽद्रि : कैलासपर्वतः; वियतः= आकाशाद, इतः अत्र प्रदेश, पतति = निपतति, इदं पुनः, किं - किं नाम आश्चर्यम् । शिखरिणी वृत्तम् । अत्र प्रद्युम्नस्य अद्भुतसंगप्ते रुपगृहनं नाम निर्वहरणसन्धेरङ्गम् । भाषणं लक्षयति-सामदानावीति । साम ( सान्स्वरूपम् ) दानं ( वितरणरूपम् ) तदादि "भाषणं" भवेत् । भाष ' मुदाहरति-गधेति । अत्र धर्मस्य सामरूपाक्याद्भाषणम् । पूर्ववाक्यं लक्षयति-पूर्ववाक्यामिति । यथोक्ताऽर्थोपदर्शनं = यथोक्तस्य ( उक्ताऽनुरूपस्य ) अर्थस्य (विषयस्य ) उपदर्शनं ( प्रदर्शनम्.) "पूर्ववाक्यं" नाम उपसंहारसन्धेरङ्गम्। जैसे प्रन्थकारकी प्रभावती ( नाटिका ) में नारदको देखकर प्रद्युम्न ऊपर देखकर-सुगन्धसे भ्रमण करने वाली भ्रमरपङ्क्तिके गुञ्जनोंसे गाई गई, बिजलीकी कतारकी समान फूलोंकी मालाको धारण करता हुआ चन्द्रके सदृश शुक्लवोंवाली देहकी कान्तियोसे सर्वत्र दिशाओं के अन्त भागको सफेद बनाता हुआ कैलासपर्वत बाकाशसे इस प्रदेशमें आ रहा है । यह क्या है ? साम और दान आदिको "भाषण" कहते हैं। जैसे चण्डकौशिक, धर्म-"इसलिए आओ धर्म लोक में रहो।" उक्त के अनुरूप विषयका प्रदर्शन करनेको "पूर्ववाक्य" कहते हैं ॥ ११३ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy