________________
साहित्यदर्पणे
बनेन प्राप्तराज्याभिषेकमङ्गलः स्थिरीकरणं कृतिः ।
शुश्रूषादिः प्रसादः स्वात-- . यथा तत्रैव भीमेन द्रौपद्याः केशसंयमनम् ।
--आनन्दो वाञ्छितागमः ।। यथा तत्रत्र'द्रौपदी-विसुमरिदं एदं वावारं णाधस्स पसादेण पुणो वि सिक्खिस्स ।'
सायो दुःखनिर्याणं-- यथा रत्नावल्याम्वासवदत्ता-(रत्नावलीमालिङ्गय ) समस्सस बहिणिए ! समस्सस
--तद्भवेदुपगृहनम् ।। ११२ ।। यत् स्यादभुतसम्प्राप्तिः-- लक्ष्ये लक्षणं सगमयति-प्रनेनेति । स्थिरीकरणं = स्थैर्यसम्पादनम् । प्रसादं लक्षयति-शुभषाविरिति । शुश्रूषादिः = परिचर्यादिः ।
आनन्दं लक्षयति-मानन्द इति । वाञ्छितागमः वाञ्छितस्य (अभीष्टस्य) आगमः ( आगमनं, प्राप्तिरिति भावः ) "आनन्द:"।
मानन्दमुनाहरति--यति । विस्मृतमेनं व्यापारं नाथस्य प्रसादेन पुनरपि शिक्षिष्ये" इति सस्कृतच्छाया । व्यापार = केशसंयमनरूपं कर्म । - समयं लक्षयति--समय इति । दुःनिर्याणं = दुःखस्य निर्याणम् (अपगमः), "समयः"।
समयमुदाहरति-यथेति । "समाश्वसितु भगिनी समाश्वसितु ।" अत्र रत्नावल्या विरहदुःख निर्याणाद “समय:"।
उपगृहन लक्षयति-तविति। यत् अद्भुतसंप्राप्तिः = अद्भुतस्य संप्राप्तिः ( उपलन्धिः ) स्यात् तत् "उपगूहनं" स्यात् ।
इस वाक्यसे प्राप्त राज्यका अभिषे के मङ्गलोंसे स्थिर करना ही "कृति" है। शुश्रूषा आदिको "प्रसाद" कहते हैं । जैसे वहीं भीमसेनके द्रौपदीका केशोंको बांधना ।
अभीष्ट विषय की प्राप्तिको "आनन्द" कहते हैं । जैसे वहीं--
द्रौपदी--भूले गये इस कर्मको स्वामीके अनुग्रहसे फिर भी सीख गी। दुःखके अपगमको “समग" कहते हैं । जैसे रस्नावलीमें
वासवदत्ता--( रत्नावलीको आलिङ्गन कर ) समाश्वस्त हो बहिन ! तुम समाश्वस्त हो।
बद्भुत वस्तुकी प्राप्तिको “उपग्रहन" कहत हैं । ११२ ॥