SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ पष्ठः परिच्छेदः नामैकं यद् अवौषि क्षितिप! तदधुना धार्तराष्ट्रात शेषम् ।। -वदन्ति परिमाषणम् । परिवादकृतं वाक्यम्-- यथा शाकुन्तले 'राजा-आर्य ! अथ सा तत्रभवती किमाल्यस्य राजर्षेः पत्नी ? तापसी-को तस्स धम्मदारपंरिटठाइणो णामं गेहिस्सदि' । --लब्धार्थशमनं कृतिः ॥ १११ ॥ यथा वेण्याम 'कृष्णः-एतें भगवन्तो व्यास-वाल्मीकिप्रभृतयोऽभिषेकं धारयन्त स्तिष्ठन्ति इति ।' विनाशितमिति भावः । हे क्षितिप=हे राजन !, एकम् = एकक, यत, नाम = दुर्योधन इति अभिधानं, वीषि - कथयसि, धार्तराष्ट्रस्य - दुर्योधनस्य, अधुना-इदानी, ग्वनाममात्र, शेषम् = अबशिष्टम, अस्तीति शेषः । स्रग्धरा वृत्तम् । अत्रानुभूताऽर्थकथनात निर्णयो नाम निर्वहणसन्धेरङ्गम् ॥ परिभाषणं लक्षयति-बदन्तीति । परिवादकतम = अपवादविहिवं. वाक्यं -- पदसमूह, "परिभाषणं" वदन्ति । परिभाषणमुदाहरति-पथेति। कस्तस्य धर्मदारपरित्यागिनो नाम ग्रहीष्यति ?" इति संस्कृतच्छाया। अत्र दूष्यन्तपरिवादसूचनात्परिभाषणम् । . कृति लक्षति-लब्धाऽर्थशमनमिति। लन्धाऽर्थेन ( प्राप्तविषयेण ) शमन ( शोकादिनिवारणम् ) "कृतिः" ॥ १११॥ कृतिमुदाहरति-यथेति । अभिषेकम् अभिषेकपदार्थम् । धारयन्तः गृहन्तः । यह सब युद्धरूप अग्निमें जला डाला, हे राजन् ! एक "दुर्योधन" यह जो आप कहते - हैं, धृतराष्ट्रपूत्रका इस समय वह नाममात्र अवशिष्ट ( प्रवा) है.". अपवाद (बदनामी ) से किये गये वाक्यको "परिभाषण" कहते हैं। जैसे शाकुन्तलमें-राजा (दुष्यन्त.)-आर्ये! माननीया के किस नामके राजर्षिकी पस्नी है ? तपस्विनी-धर्मपत्नीका परित्याग करनेवाले उसका नाम कोन लेगा? । प्राप्त विषय से शोक आदिके निवारणको "कृति' कहते हैं ॥ १११॥ जैसे वेणीमें-कृष्ण-ये भगवान् व्यास और बाल्मीकि आदि अभिषेक जलको लेते हुए खड़े हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy