________________
४७२
साहित्यदपणे
यथा तत्रैव
'भीमः-पाञ्चालि ! न खलु मयि जीवति संहर्तव्या दुःशासनविलुलित. वेणिरात्मपाणिभ्याम् । तिष्ठ स्वयमेवाहं संहरामि ।' इति । अनेन कार्यस्योपक्षेपाद् ग्रथनम् ।
-निर्णयः पुनः ॥ ११० ।। अनुभूतार्थकथनं-- यधा तत्रैव
'भीमः-देव अजातशत्रो! अद्यापि दुर्योधनहतक १ । मया हि तस्य दुरात्मन:
भूमौ क्षिप्तं शरीरं, निहितमिदमसकचन्दनाभं निजाने, _लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयासीमया सार्द्धमुा । भत्या मित्राणि योधाः कुरुकुलमनुजा दग्धमेतद्रणाग्नौ
ग्रथन मुदाहरति- यथेति। दुःशासनविलुलिता = दुःशासनेन, विलुलिता (विश्लेषिता)। संहर्तव्या = संहरणीया, बन्धनीया । संहरामि = बध्नामि ।
निर्णय लक्षयति-निर्णय इति । अनुभूताऽर्थकथनम् = अनुभूतार्थस्य ( उप. लब्धाऽर्थस्य ), कथनं ( प्रतिपादनम् ) "निर्णयः”।
निर्णयमुदाहरति-भमाविति । दुरात्मनः = दुष्टबुद्धः, तस्य = दुर्योधनस्य, शरीरं-देहः, भूमौ = भुवि, क्षिप्तं = पातितम्, चन्दनाभं = रक्तमलयजसदृशं, इदम्, असृक्-रक्तं, निजाऽङ्गे = स्वशरीरे, निहितम् = अर्पितम् । चतुरुदधिपय सोमया 3 चतुर्णाम् ( चतु संख्यकानाम् ) उदधीनां ( समुद्राणाम् ) पयांसि ( जलानि ) एव सीमानः ( अवधयः ) यस्याः, नया। उा = पृथिव्या, साधं = सह । लक्ष्मी: = राजश्रीः, आर्य-पूज्ये, भवति, निषिक्ता स्थापिता। तथा भृत्याः = भर्तव्या अमात्यादयः, मित्राणि = सुहृदः, योधाः = भटाः, कुरुकुल मनुजाः = कुरुवंशमानवाः, दुःशासनादय इति भावः । एतत् = इदं, सकलं, रणाऽऽग्नो = युद्धाऽनले, दग्धं = भस्मीकृतं,
जैसे वहीं--भीम--पाञ्चाली (द्रौपदी)! मेरे जीते जो दुःशासनसे विलुलित (विश्लेषित ) केशवेशको अपने हाथोंसे नहीं बांधना। ठहरो मैं स्वयम् इसे बांधता हूँ। इससे कार्यका उपस्थापन होनेसे "अन्यन" नामका उपसंहार सन्धिका अङ्ग है । अनुभव किये गये विषय कहनेको निर्णय" कहते हैं ।। ११०॥ . . जैसे वहीं ( वेणीसंहारमें )-भीम--महाराज अजातशत्रो ! आज भी दुर्योधन हतक है ? । मैंने उस दुरात्माके
- शरीरको जमीनपर फेंक दिया, रक्तचन्दनके सदृश इस रुधिर (खून) को अपने . अङ्गमें लेपन किया। चार समुद्रोंके जलरूप सीमाओंवाली पृथिवीके साथ राज्यलक्ष्मी.
को आर्यमें स्थापित किया। भृत्य (अमात्य आदि) मित्र, योद्धा और कुरुकुलके मानव