SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः यथा तत्रैव ( वेण्याम् ) 'भीमः-भवति ! यज्ञवेदिसम्भवे ! स्मरति भवती यन्मयोक्तम्'चश्वभुजे'त्यादि ।' (पृ० ४३६) अनेन मुखे क्षिप्तबोजस्य पुनरुपगमनमिति सन्धिः । -विबोधः कार्य मार्गणम् । यथा तत्रैव'भीमः-मुञ्चतु नामार्यः क्षणमेकम् । युधिष्ठिरः-किमपरमवशिष्टम् ? .. . भीमः-सुमहदवशिष्टम् । समापयामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाश्चाल्या दुःशासनावकृष्टं केशहस्तम्। युधिष्ठिरः-गच्छतु भवान् , अनुभवतु तपस्विनी वेणीसंहारम् ।' इति । अनेन केशसंयमनकार्यस्यान्वेषणाद्विबोधः। उपन्यासस्तु कार्याणां ग्रथनम् - सन्धिमुदाहरति-भीम इति । यज्ञवेदिसंभवे हे द्रौपदि ! मुखे-मुखसन्धी । विबोधं लक्षयति-विबोध इतिः। कार्यमार्गणं = कार्यस्य (कर्तव्यस्य ) मार्गणम् ( अन्वेषणम् ) "विबोधः। विबोधमुदाहरति-भीम इति । केश हस्तं = कचकलापम् । समापयामि - बध्नामि, तपस्विनी-शोचनीया, द्रौपदीति भावः । वेणीसंहारं-कबरीबन्धनम् । ग्रन्थनं लक्षयति-उपन्यास इति । कार्याणां-करणीयविषयाणाम, उपन्यास:उपस्थापनं "अयनम्"। जैसे वेणीमें--भीम-'देवि" द्रोपदि ! आपको याद है जो मैंने कहा था"चशद्भुज." इत्यादि ( ६-८४ ) । इससे मुखसन्धिमें रखखे गये बीज अर्थ का फिर उपस्थापन होनेसे "सन्धि" है। कार्य के अन्वेषणको "विबोध" कहते हैं । जैसे वहीं-भीम-आर्य मुझे एक क्षण छोड़ दें। युधिष्ठिर--और क्या बाकी है ? । भीम-बहुत कुछ बाकी है। दुर्योधनके रत्त से सिक्त इस हाथसे पाञ्चाली ( द्रौपदी ) के दुःशासनसे खींचे गये केशकलापको बांधता हूँ। युधिष्ठिर-आप जाय । शोचनीय (द्रौपदी) केशबन्धनका अनुभव करें। इस वाक्यसे केशबन्धन कार्यका अन्वेषण होने से विबोध" हुआ है। कार्यों के उपन्यास( उपस्थापन ) को "ग्रन्थन" कहते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy