________________
साहित्यदर्पणे
यथा तत्रैव'अर्जुन:-आर्य ! प्रसोद । ... अप्रियाणि करोत्वेष वाचा शक्तो न कर्मणा ।
हस्तभ्रातृशतो दुःखी प्रलापरस्य का व्यथा ?' अथ निर्वहणाङ्गानि।
सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् । कृतिः प्रसाद आनन्दः समयोऽप्युपगृहनम् ।। १०८ ॥ भाषणं पूर्व वाक्यञ्च काव्यसंहार एव च । प्रशस्तिरिति संहारे ज्ञयान्यङ्गानि नामतः ॥ १०९ ॥
बीजोपगमनं सन्धिः-- छादनमुदाहरति-प्रप्रियाणीति। हतभ्रातृशतः = हतं (ब्यापादितम् ) भ्रातृशतं ( सोदरशतम् ) यस्य सः । अतो दुःखी, एषः = दुर्योधनः, वाचा = वचनेन, अप्रियाणि = अनीप्सितानि, कटुवचनरूपाणीति भावः, करोतु-विदधातु, परं कर्मणा= कार्येण, अप्रियाणि कर्तुं न शक्तः = न समर्थः, अतः अस्य = दुर्योधनस्य, प्रलाप: अनयंकवचोभिः, का व्यपा = किं दुःखं, न किमपीति भावः ।
निर्वहणाऽङ्गान्युद्दिशति-सैन्धे रुपमूहनपर्यन्तं दश ॥ १०८॥
भाषणाप्रशस्तिपर्यन्तं चत्वारि, संहत्य संहारे ( निर्वहणे ) चतुर्दशाऽङ्गानि मेयानि ॥ १.९॥
सन्धि लक्षयति-बीजोपगमनमिति। बीजस्य (मुखसन्धौ निहितस्य बीजाऽर्थस्य ) उपगमनम् ( उपस्थापनम ) सन्धिः " ।
से वहीं ( वेणीसंहारमें ) अजु-आर्य !
सौ भाइयोंके मारे जानेसे दुःखी यह ( दुर्योधन ) वचनसे कटुवचन कहे परन्तु कर्मसे अप्रिय करनेको समर्थ नहीं है। इसलिए इसके प्रलापोंसे क्या दुःख है ? निर्वहण ( उपसंहार) के बग- .
'सन्धिस उपगृहन तक दश ॥ १० ॥ भाषणसे प्रशस्तिक बार इस प्रकार संहारमें वीव्ह जनों को जानें ॥ १०९॥ बीच" सन्धि उपस्थापनको "सन्धि" कहते हैं।