SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४६९ नाहं रक्षो, न भूतो, रिपुरुधिरजलालादिताङ्गः प्रकामं निस्तीर्णोरप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्यत्रीराः ! समरशिखिशिखामुक्तशेषाः ! कृतं व___ स्वासेनानेन लीनईतकरितुरगान्तहितरास्यते यत् ॥' अत्र समस्तरिपुषधकार्यस्य संगृहीतत्वादादानम्। -तदाहुश्छादनं पुनः कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥ १०७ ॥ नाहमिति । युद्ध विजयलामाऽनन्तरं भीमसेनस्योक्तिरियम् । अहं, रक्षो नराक्षसो न, भूतो न - देवयोनिविशेषो न । किन्तु रिपुरुधिरजलाह्लादिताऽङ्ग:-रिपूणां (शत्रूणाम् ) रुधिराणि ( रक्तानि ) एव जलानि (द्रवद्रव्याणि ) तः आह्लादितानि ( आमोदितानि ) अङ्गानि ( देहाऽवयवाः ) यस्य सः । तथा प्रकामं यथेष्टं, निस्तीर्णो. प्रतिज्ञाजलनिधिगहनः = निस्तीर्णः ( उत्तीर्णः ) उरुः (महान्.) प्रतिज्ञाजलविधिः प्रतिज्ञा = सन्धा, एव जलनिधिः - समुद्रः येन सः, अत एव गहनः = दुरवगाहः) कोधनः = कोपशीलः, क्षत्रियः = मूर्वाऽभिषिक्तः, अम्मि । अतो भो भोः समरशिखि. शिखाभुक्तशेषाः = समर: ( युद्धम् ) एव शिखी ( अग्निः ) तस्य शिखा ( ज्वाला) तया, भुक्त शेषाः ( भुक्तेभ्यः भक्षितेभ्यः, व्यामादिभ्य इति भावः, शेषा:-अवशिष्टाः); हे राजन्यवीरा: हे क्षत्रियविक्रान्ताः !, इतकरितुरगाऽन्तहितैः-हताः ( व्यापादिताः) ये करिणः (हस्ति नः ) तुरगाः (अश्वाः ), तेषु अन्तहितं. ( अभ्यन्तरस्थितः )। : अत एव लीनः ( प्राप्त लयरिव स्थितः युष्माभिः यत् = यस्मात्कारणात, आस्यते = अवस्थीयते, अनेन = एतेन, वः = युष्माक, त्रासेन = भयेन, कृतं = पर्याप्तम् । त्रासेन साध्यं नाऽस्तीति भावः । स्रग्धरा वृत्तम् । लक्ष्ये लक्षणं संगमयति-अत्रेति। छादनं लक्षयति-तवाहरिति । कार्याऽर्थ-कृत्यसंपादनाऽर्थ, यद अपमानादे:अवमानादेः, सहन = मषंणं, भवेत, तत् "छदनम् ' आहुः ॥ १० ॥ (भीमसेन )-मैं राक्षस नहीं हूं और न भूत ही हूं किन्तु शत्रुओंके रुधिर जलसे आनन्दित अङ्गोंवाला और पर्याप्त रूपसे महान् प्रतिज्ञास्वरूप समुद्रको पार. किया हुआ अत एव गहन ( दुरवगाह ) कोधी क्षत्रिय हूँ। युद्धरूप अग्निकी ज्वालासे जलनेसे अवशिष्ट (बचे खुचे.) हे क्षत्रिय वीरो ! मारे गये हाथी और घोड़ोंके शरीरके भीतर छिपकर तुम लोग रह रहे. हो, ऐसा त्रास तुमलोगोंको नहीं करना चाहिए। यहाँ समस्त शत्रुवधरूप कार्य संगृहीत होनेसे "भादान" है। कार्य सम्वादनके लिए अपमान आदि सहनेको "छादन" कहते हैं । १०७ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy