________________
षष्ठः परिच्छेदः
.४६३
दोन्धी मधुकैटभाषि हरावयुद्धतं चेष्टसे, त्रासान्मे नृपशो ! विहाय समरं पाकेऽधुना लीयसे ।'
-शक्तिः पुनभवेत् । विरोधस्य प्रशमनम्यथा तत्रैव-- 'कुर्वन्त्वाप्ता हतानां रणशिरसि जना भस्मसाद् देहमारा
नश्रून्मिभं कश्चिदतु जलममी बान्धवा बान्धवेभ्यः। मार्गन्तां ज्ञातिदेहान् हतनरगहने खण्डितान् गृध्रकल्के
रस्तं भास्वान् प्रयातः सहरिपुभिरयं संहियन्तां बलानि ।' मन्यसे = अवबुध्यसे, दर्पान्धः = गर्वाऽन्धः सन्, मधु कैटभतिषि = मधुकैटभदैत्यशत्री, हरी = श्रीकृष्णे, अपि, उद्धतं = निमर्यादं चेष्टसे-व्यवहरसि, हे नृपशो-हे नरपशो! मस्त्रासात्-मद्भयात्, समररणाऽङ्गणं, विहाय-त्यक्त्वां, अधुना=इदानीं, पर कर्दमे, लीयसे प्रच्छन्नो भवसि । अत्र विषमाऽलङ्कारी व्यङ्गयः। शार्दूलविक्रीडितं वृत्तम् । अत्र दुर्योधनस्य तर्जनोद्वेजनोत्पादनेन छ तिमि विमर्शसन्धेरङ्गम् ।
शक्ति लमयति--शक्तिरिति। विरोधस्य = वैरस्य; प्रशमनं = निवारणं, पुन:-तु "शक्तिः " भवेत् । . . शक्तिमुदाहरति-कुर्वन्त्विति। कौरवपराजयाऽनन्तरं नेपथ्यतः संप्राप्तोक्तिरियम् । आप्ता:बान्धवाः, जनाः- लोकाः, रणशिरसि युद्धक्षेत्रोपरि, हतानां व्यापादितानां बन्धूनां,देहभारान्-शरीरसमूहान् वह्निसात् कुर्वन्तु अग्न्यधीनान विदधतु "विभाषा साति कात्स्न्ये" इति सातिप्रत्ययः । अमी=एते, बान्धवाः बन्धवः,बान्धवेभ्यः स्वजनेभ्यः,प्र. मित्रं नयनसलिलमिश्रितं,जलंसलिलं,ददतु-वितरन्तु "अदभ्यस्तात्" इति सस्यात् । हननरंगहने व्यापादितमानवसमूहे, गृध्रकडू: दाक्षाय्यलोहपृष्ठः, खण्डितान्दलितान्, ज्ञालिदेहान् बान्धवशरीराणि, मार्गन्ताम् =अन्विष्यन्तु, दग्धुमिति शेषः । अयम्-एषः; भास्वान सूर्यः,रिपुभिः शत्रुभिः,सह-समम्,अस्तम् अस्तपर्वत, प्रयातः-प्रमतः,रिपवन नाशं प्रयाता इत्यर्थः । अतः बलानि = आत्मसन्यानि, संह्रियन्ताम् = एकत्रीक्रियन्तारुधिररूप मद्यसे मत शत्रु मान रहे हो। घमण्डसे अन्धा होकर मधु और कैटभके शत्रु श्रीकृष्णमें भी उद्धत व्यवहार करते हो । हे नरपशो! मेरे भयसे रणभूमिको छोड़कर अभी तालाबके कीचड़ में छिप रहे हो। ।
विरोध के निवारणको "शक्ति" कहते हैं। जैसे वहीं--बान्धवलोग युद्ध में मारे गये बन्धुओंके शरीरोंका दाहसंस्कार करें। ये बान्धव अपने बान्धवोंको आँसूसे मिले हुए जलाजलि दें। मारे गये मनुष्यों के समूहमें गृघ्र ( गीध ) और कङ्कापक्षियोंसे