________________
४६४
साहित्यदपणे
*-प्रसङ्गा गुरुकीत्तनम् ।। १०४ ।। यथा मृच्छकटिकायाम्
'चाण्डालक:-एसो क्खु सागलदत्तस्स सुओ अज्जविस्सदत्तस्स णत्तिओ चालुदत्तो वावादि, बमठाणं णिज्जइ । एदेण किल गणिमा वसन्तसेणा सुअण्णलोहेण पावादिदेत्ति। चारुदत्तः- . मखशतपरिपूतं गोत्रमुदासितं यत्
सदसिनिविडत्यब्रह्मघोषः पुरस्तात् । मम निधनदशायां वर्तमानस्य पाप
स्तदसहशमनुष्यैर्युष्यते घोषणायाम् ॥' मित्यर्थः । अत्र सहोक्तिरलङ्कारः । स्रग्धरा वृत्तम् । अत्र बलसंहरण कथनेन विरोधस्य प्रशमनाच्छक्तिः।
प्रसङ्ग छक्षयति--प्रसा इति। गुरुकीर्तनं = गुरोः ( पित्रादेः ) कीर्तनम् (उच्चारणम् ) "प्रसङ्गः" विमर्शसन्धेरङ्गम् ।। १०४ ।।
प्रसङ्गमुदाहरति यति। चाण्डाल:--"एष खलु सागरदत्तस्य सुन बार्यविश्वात्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्यस्थानं नीयते । एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादिते"ति संस्कृतच्छाया। नप्ता-पोत्रः ।।
मखेत्यादिः। मखशतपरिभूतं = मखशतः (बहुयज्ञाऽनुष्ठानः ) परिभूतं (पवित्रम् ) यत् गोत्रं = वंशः, निबिडचत्यब्रह्मघोषः = निबिड ( श्रोत्रियजनव्याप्त) चंत्ये (आयतने ) ब्रह्मघोषः ( वेदध्वनिभिः ), "वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजा: पतिः ।" इत्यमरः । पुरस्तात-पूर्वम्, उद्भासितं यशसा प्रकाशितमासीत् । निधन. दशायां-मरणाऽवस्थाया, वर्तमानस्य-विद्यमानस्य, मम% चारुदत्तस्य, तद्-गोमम्। असदृश्यमनुष्यः अयोग्यमानवैः, चाण्डालरिति मायः । पापैः-पापवृत्तान्तः, "सुवर्ण. लोभन वसन्तसेना व्यापादित"ति स्वरूपैरिति भावः। षोषणायाम अपवादवायध्वनी धुष्यते-उच्चः शब्दयते । मालिनी वृत्तम् । खणित कुटुम्बशरीरोंको दू। ये सूर्य शभुषोंके साप अस्तपर्वतको चले गये, इसलिए अपनी सेनामोको इकट्ठा करो।
पूज्य बनका उच्चारण करनेको "प्रसङ्ग" कहले हैं ॥ १०४॥
जसे मृच्छकटिकमें--पाण्डाल-- साबरदतके पुत्र, बायं विश्वदत्त के नाती (पौत्र). चारुदत्त, बपके लिए वध्यस्थानमें पहुंचाये जाते हैं। इन्होंने वेश्या वसन्तसेनाको सोनेके लोभसे मार डाला है।
चावत्त-संकड़ों यज्ञोंसे पवित्र जो वंश सभामें जनप्रचुर भवनमें वेदध्वनियोंसे पहले प्रकाशित था। मरनेकी दशामें विद्यमान मेरा वही बंश पयोम्य मानवोंसे पापपूर्ण वृत्तान्तोंसे घोषणामें घोषित कर रहे है।