SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४६४ साहित्यदपणे *-प्रसङ्गा गुरुकीत्तनम् ।। १०४ ।। यथा मृच्छकटिकायाम् 'चाण्डालक:-एसो क्खु सागलदत्तस्स सुओ अज्जविस्सदत्तस्स णत्तिओ चालुदत्तो वावादि, बमठाणं णिज्जइ । एदेण किल गणिमा वसन्तसेणा सुअण्णलोहेण पावादिदेत्ति। चारुदत्तः- . मखशतपरिपूतं गोत्रमुदासितं यत् सदसिनिविडत्यब्रह्मघोषः पुरस्तात् । मम निधनदशायां वर्तमानस्य पाप स्तदसहशमनुष्यैर्युष्यते घोषणायाम् ॥' मित्यर्थः । अत्र सहोक्तिरलङ्कारः । स्रग्धरा वृत्तम् । अत्र बलसंहरण कथनेन विरोधस्य प्रशमनाच्छक्तिः। प्रसङ्ग छक्षयति--प्रसा इति। गुरुकीर्तनं = गुरोः ( पित्रादेः ) कीर्तनम् (उच्चारणम् ) "प्रसङ्गः" विमर्शसन्धेरङ्गम् ।। १०४ ।। प्रसङ्गमुदाहरति यति। चाण्डाल:--"एष खलु सागरदत्तस्य सुन बार्यविश्वात्तस्य नप्ता चारुदत्तो व्यापादयितुं वध्यस्थानं नीयते । एतेन किल गणिका वसन्तसेना सुवर्णलोभेन व्यापादिते"ति संस्कृतच्छाया। नप्ता-पोत्रः ।। मखेत्यादिः। मखशतपरिभूतं = मखशतः (बहुयज्ञाऽनुष्ठानः ) परिभूतं (पवित्रम् ) यत् गोत्रं = वंशः, निबिडचत्यब्रह्मघोषः = निबिड ( श्रोत्रियजनव्याप्त) चंत्ये (आयतने ) ब्रह्मघोषः ( वेदध्वनिभिः ), "वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजा: पतिः ।" इत्यमरः । पुरस्तात-पूर्वम्, उद्भासितं यशसा प्रकाशितमासीत् । निधन. दशायां-मरणाऽवस्थाया, वर्तमानस्य-विद्यमानस्य, मम% चारुदत्तस्य, तद्-गोमम्। असदृश्यमनुष्यः अयोग्यमानवैः, चाण्डालरिति मायः । पापैः-पापवृत्तान्तः, "सुवर्ण. लोभन वसन्तसेना व्यापादित"ति स्वरूपैरिति भावः। षोषणायाम अपवादवायध्वनी धुष्यते-उच्चः शब्दयते । मालिनी वृत्तम् । खणित कुटुम्बशरीरोंको दू। ये सूर्य शभुषोंके साप अस्तपर्वतको चले गये, इसलिए अपनी सेनामोको इकट्ठा करो। पूज्य बनका उच्चारण करनेको "प्रसङ्ग" कहले हैं ॥ १०४॥ जसे मृच्छकटिकमें--पाण्डाल-- साबरदतके पुत्र, बायं विश्वदत्त के नाती (पौत्र). चारुदत्त, बपके लिए वध्यस्थानमें पहुंचाये जाते हैं। इन्होंने वेश्या वसन्तसेनाको सोनेके लोभसे मार डाला है। चावत्त-संकड़ों यज्ञोंसे पवित्र जो वंश सभामें जनप्रचुर भवनमें वेदध्वनियोंसे पहले प्रकाशित था। मरनेकी दशामें विद्यमान मेरा वही बंश पयोम्य मानवोंसे पापपूर्ण वृत्तान्तोंसे घोषणामें घोषित कर रहे है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy