________________
४६२
साहित्यदर्पणे
ज्ञातिप्रीतिमनसि न कृता, क्षत्रियाणां न धर्मो
रूढं सख्यं तदपि गणितं नानुजस्याजुनेन।' तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः
कोऽयं पन्था यदसि विमुखो मन्दभाग्ये ममि त्वम्।।'
तजनोद्वेजने प्रोक्ता घुतिःयथा तत्रैव दुर्योधनं प्रति भीमेनोक्तम
''जन्मेन्दोविमले कुले व्यपदिशस्यद्यापि धत्ते गदा, ___ मां दुःशासनकोष्णशोणितमधुनीवं रिपुं मन्यसे ।
द्रवमुदाहरात-ज्ञातिप्रीतिरिति । भीमदुर्योधनयोगदायुद्धे मर्यादालचिन भीम प्रति कुपितं बलदेवं प्रति युधिष्ठिरस्योक्तिरियम् । ज्ञातिप्रीतिः वंशस्नेहः, बलदेवभीमसेनयोरुभयोरपि चन्द्रवंशोत्पन्नत्यादिति भाव: । मसि-चित्त, न कृता-नो विहिता। क्षत्रियाणां -- बाहुजानां; धर्मः = उचिताचारोऽपि, न कृत इति लिङ्गविपर्ययः । अयुध्य. मानवधर्वमुख्यं क्षत्रियाणां धर्म इति भावः। अनुजस्यअवरजस्य, श्रीकृष्णस्येति भावः, अर्जुनेनग ण्डीविना, यत्, रुढं-प्रसिद्ध, सख्यं मंत्री, तर, न गणितं नो विचारितम् । भवतेति शेषः । शिष्ययो:-विनेययोः भीमदुर्योधनयोरुभयोरेव विषये, भवतः-तव, रनेहबन्धः = वात्सल्यबन्धनं, काम-पर्याप्तं यथा तथा, तुल्यः = समानः, भवतु-अस्तु, किन्तु मन्दमाग्ये = अल्पभागधेये, मयि, स्वं, यत्, विमुखः = पराङ्मुखः, भीम प्रति कुपितत्वादिति भावः । असि = वर्तसे, अयम् = एषः, का, पन्थाः आचारपद्धतिः । अत्र युधिष्ठिरस्य शोकांवेगादिजन्यात पूज्यबलदेवमर्यादालङ्घनाद् द्रवो नाम विमर्शसन्धेरङ्गम् ।
यति लक्षयति--सर्जनोद्वेजने इति । तर्जनोजनेतर्जनं ( भर्सनम् । उद्वेजनं ( भयोत्पादनम् ) ते यत्र तत्र 'द्युतिः" प्रोक्ता= अभिहिता।
द्युतिमुदाहरति-जन्मेन्वोरिति । भीमसेनस्य दुर्योधनं प्रत्युक्तिरियम् । इन्दोः= चन्द्रस्य, विमलेनिमले, कुले = वशे, जन्म %D उत्पत्ति, व्यदिशसि = कथयसि, अद्य अपि = अधुना अपि, गदां= कासूम् आयुधविशेष, धरसे = धारयसि । मां - भीमसेनं, दु शासनेत्यादिः = दुःशासनस्य (स्वाऽनुजस्य ) कोष्णम् (ईषदुष्णं, मन्दोष्णमित्यर्थः ) यत् शोणितं ( रुधिरम ) एवं मधु ( मद्यम् ) तेन, तत्पानेनेति भावः । क्षोब = मत्तं,
आपने ज्ञातिमें प्रीतिका भी विचार नहीं किया, क्षत्रियका उचित आचार भी नहीं किया । अर्जुनके साथ अपने भाईको प्रसिद्ध मंत्रीकी भी गणना नहीं की। अपने दो शिष्यों ( भीम और दुर्योधन) के विषयमें आपका स्नेहबन्धन तुल्य हो, किन्तु मन्दभाग्य मेरे विषय में जो आप विमुख हैं, यह आपका कौन-सा मार्ग (आचारपद्धति) है?
जिसमें सना ( घुड़कना ) और भयका उत्पादन होता है उसे " ति" कहते हैं। जैसे वहीं दुर्योधनको भीमने कहा है-चन्द्रके निर्मल वंशमें अपना जन्म कहते हो । आज भी गदाको धारण कर रहे हो। तुम आज भी मुझे दःशासनके मन्दोष्ण