SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४५९ अथ विमर्शातानि अपवादोऽथ संफेटो व्यवसायो द्रयो द्युतिः । शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम् ।। १०१ ।। . प्ररोचना विमर्श स्थादादानं छादनं तथा । दापप्रख्यापवादः स्यात्यथा वेण्याम् 'युधिष्ठिरः-पाश्चालक ! कचिदासादिता तस्य दुरात्मनः कौरव्यापसदस्य पदवी। . पाञ्चालक:-न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधान हेतुरुपलब्धः।' संफेटो रोषभाषणम् ।। १०२ ।। विमर्शाऽङ्गान्युद्दिशति-अपवाद इति । अपवादाविरोधनपयन्त दश ।।१०१।। ततश्च प्ररोचनायाश्छादनपर्यन्तं त्रीणि संहत्य विमर्श त्रयोदशाऽऽङ्गानि । अपवादं लक्षयति-दोषप्रत्येति । शेषप्रख्या = दोषस्य (दूषणस्य ) प्रख्या (प्रख्यापनम् ) "अपवादः" स्यात् ।। अपवादमुदाहरति-यथेति । कौरव्याऽपसदस्य-कुरोरपत्यानि पुमांसः कौरव्याः, "कुरुनादिभ्यो ज्य" इति ण्यप्रत्ययः । कौरव्येषु ( कुरुवंशोत्पन्नेषु क्षत्रियेषु ) अपसदस्य ( अघमस्य ) । तस्य = दुर्योधनस्य, पदवी = मार्गः । देवीत्यादिः = देव्या: ( कृताsभिषेकायाः, द्रौपद्या · इत्ययः ) केशपाशस्य (कुन्तल कलापस्य ) स्पर्शः ( आकर्षणरूपमामर्शनम् ) स एव पातक ( पापम् ) तस्य प्रधानहेतुः (मुख्य कारणम्), उपलब्धः= प्राप्तः । बत्र दुर्योधनस्य दोषप्रख्यापनात् "अपवादः" विमर्शस धेरङ्गम् । ___ संफेट लक्षयति-संफेट इति । रोषमाषणं = रोषेण (क्रोधेन) भाषणम् (वचनम् ) संफेटो नाम विमर्शाङ्गम् ।। १०२ ॥ विमर्शसन्धिके प्रल-अपवादसे विरोधनतक दश ॥ १०१ ।। प्ररोचनासे छादनतक तीन, विमर्शमें कुल तेरह अङ्ग होते हैं। दोष फैलानेको 'अपवाद" कहते हैं। जैसे वेणीसंहारमें-"पाञ्चालक ! दुरात्मा उस अधम कौरव ( दुर्योधन ) के मार्गका कहीं पता लगाया?" पाञ्चालक-उसका मार्ग ही नहीं पाया, रानी ( द्रौपदी ) के केशपाशके स्पर्शरूप पापका प्रधान कारण उस दुरात्माको ही पा लिया। क्रोधपूर्वक भाषण करनेको "संफेट" कहते हैं ॥ १०२ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy