________________
४५६
साहित्यदर्पणे
यथा रत्नावल्याम
'प्रिये सागरिके! शीतांशुमंखमुत्पले तव दृशो, पद्मानुकारौ करो,
रम्भास्तम्भनिभं तयोरुयुगलं, बाहू मृणालोपमो। .. इत्याहलादकराखिलागि ! रभसानिःशम्कमालिकाच मा
महानि त्वमनङ्गतापविधुराण्यो हि निर्वापय ॥' इदं च प्रार्थनाख्यमङ्गम् । यन्मते निर्वहणे भूतावसरत्वात्प्रशस्तिनामाङ्ग नास्ति तन्मतानुसारेणोक्तम् , अन्यथा पञ्चषष्टिसंख्यत्वप्रसङ्गात् ।
रहस्यार्थस्य तूभेदः क्षिप्तिः स्यात्प्रार्थनामुदाहरति-शीतांऽशुरिति । वत्सराजस्य सागरिका प्रत्युक्तिरियम् । हे प्रिये !, लव = भवत्याः, मुखं = वदनं, शीताऽशुः = चन्द्रः, दृशो - नेत्रे, उत्पलेकुवलये, करी - हस्ती, पपाऽनुकरी = कमळसदृशो, पप्रमनुकुरुत इति, "कर्मरायण" इत्यण, तथा तेनैव प्रकारेण, ऊरुयुगलं = सक्थियुग्मं, रम्भास्तम्भनिभं = कदली. स्तम्भसदृशं, बाहुभुजी, - मृणालोपभो = विससदशी, इति = एवम्, हे आह्लादकगs. खिलागि = बाहावकराणि ( सुखोत्पादकानि ) अखिलानि ( समस्तानि) अङ्गानि (देहाऽवयवाः ) यस्याः सा, तत्सम्बुझौ । त्वं, रभसात - वेगाद, एहि = आगन्छ, निःशवं शङ्कारहितं यथा तथा, मां = वत्सराजम्, आलिङ्गय = आश्लिष्य, अनङ्ग. तापविधुराणि-अनङ्गस्य ( कामस्य ) यः तापः ( सन्तापः ), तेन विधुराणि (विक्ल. वानि ) अङ्गानि-देहाऽवयवान्, ममेति शेषः । निर्वापय = शीतलानि कुरु । शार्दूल. विक्रीडितं वृत्तम् । अत्र रते: प्रार्थनात्प्रार्थना नाम गर्भसन्धेरङ्गम् ।
विविनति-इबञ्चेति। निर्वहणे = उपसंहारनामकान्तिमसन्धो, भूताऽवसरस्वात-प्राप्तविषयत्वात्; अन्यथा अत्र प्रार्थनाया अङ्गान्त रत्वस्वीकारे, पञ्चषष्टिः संख्यत्वप्रसम्गाद, महर्षिणा चतुःषष्टिसंख्यकान्येवाऽङ्गान्युक्तानीति भावः ।
मिप्ति लक्षयति-रहस्याऽर्थस्येति। रहस्पाऽर्थस्य = गोपनीयविषयस्य, उद्भव-प्रकाशनं, तु क्षिप्ति" स्यात् । - जैसे रत्नावलीमें-( राजा.) प्रिये, सागरिके ! तुम्हारा मुख चन्द्र है, नेत्र नीलकमल हैं, हाथ कमलके सदृश है, वैसे ही तुम्हारे ऊरु कदलीस्तम्भोंके समान हैं। बाहू मृणालके समान हैं । हे मालादकर अमोंवाली । तुम वेगसे आओ और मुझे मालिङ्गन कर कामसन्तापसे विह्वल मेरे अङ्गोंको ठम्या करो।।
.. यह प्रार्थना मामक! अङ्ग है। जिनके मतमें निर्वहण (उपसंहार ) सन्धिमें गताऽयं होनेसे प्रशस्ति नामका अङ्ग नहीं है, उनके मतके अनुसार यह कहा गया है। बन्यथा सन्धिके पैसठ अङ्ग हो जायेंगे।
गोपनीय अर्थका प्रकाश करनेसे क्षिप्ति" अग होता है ।