________________
यथा जानकीराघवे नाटके
'रामः
यथा रत्नावल्याम्
'राजा -- साधु वयस्य ! इदं ते पारितोषिकम् ' ( इति कटकं ददाति ) । - लिङ्गादोऽनुमानता ।
षष्ठः परिच्छेदः
----
४५५
=
लीलागतेरपि तरङ्गयतो धरित्रीमालोकनेर्नमयतो जगतां शिरांसि । तस्यानुमापयति काञ्चनकान्तिगौर कायस्य सूर्यतनयत्वमधूष्यतां च ॥' रतिहर्षोत्सवानां तु प्रार्थना भवेत् ॥ ९८ ॥
अनुमानं लक्षयति-लिङ्गात् = व्याप्तिबलेन यद्यस्य गमकं तत्तस्य लिङ्ग (हेतु:), तस्मात, कह· = साध्यज्ञानम्, अनुमानता = अनुमानं नाम गर्भसन्धिः ।
अनुमानमुदाहरति- लीलागतैरिति । लीलागतैः = लीलया ( विलासेन ). गते ( गमनं ), अपि धरित्रीं = भूमि, तरङ्गयतः = कम्पयतः, आलोक नंः = नेत्र. निक्षेपैः, अपि, जगतां = लोकानां, शिरांसि - मस्तकान् नमयतः = अवनतानि कुर्वतः कवकान्तिगौरकायस्य = काश्वनकान्तिः ( सुवर्णद्य ुतिः ) इव गौर : ( पीतवर्ण: ) ( शरीरम् ) यस्य । तस्य लक्ष्मणस्य, सूर्यतनयत्वं = सूर्यवंशोद्भवत्वम्, अघृष्यताम् = अघर्षणीयताम्, अन्यैरिति शेषः । अनुमापयति = अनुमितिविषयीकरोति । वसन्ततिलका वृत्तम् ।
अत्र लीलागमन - जगच्छिरोनामरूपाल्लिङ्गात् ( हेतोः ) लक्ष्मणे सूर्यतनय.. स्वावृष्यरूपस्य साध्यस्य ज्ञानादनुमानं नाम गर्भसन्धेरङ्गम् ।
प्रार्थनां लक्षयति-रतीत्यादि । रतिहर्षोत्सवादीनां = रति: (सुरतम् ) हर्षः ( आनन्दः ) उत्सव : ( क्षण:) तदादीनां प्रार्थन याचनं, "प्रार्थना” गर्भसन्धेरङ्गम् ।। ९८ ।।
=
जैसे रत्नावली में - राजा - बाह ! मित्र ! यह तुम्हें पारितोषिक ( पुरस्कार ) देता हूँ | ( ऐसा कहकर कङ्कण देते हैं ) ।
साधन ( हेतु ) से साध्य के ज्ञानको "अनुमान" कहते हैं ।
जैसे जानकीराघव नाटक में - राम कहते हैं-विलासपूर्ण गमनोंसे मी धरतीको कम्पित करनेवाले, देखनेसे ही सबके शिरको झुकानेवाले, सुवर्णकी कान्तिके समान गौर शरीरवाले उसकी सूर्यके वंश में उत्पत्ति और अधर्षणीयता औरोंसे अनुमानका विषय होता है ।
रतिक्रीडा, हर्ष और उत्सव आदिकी याचनाको "प्रार्थना" कहते हैं ॥ ९८ ॥