________________
४५४
साहित्यदर्पणे.
भावतच्चोपलब्धिस्तु क्रमः स्यात् -
यथा शाकुन्तले
'राजा
स्थाने खलु विस्मृतनिमेषेण चचुषा प्रियामवलोकयामि । तथाहि
.
उन्नमितेका लतमाननमस्याः पदानि रचयन्त्याः । पुलकाशितेन कथयति मय्यनुरागं कपोलेन ॥' संग्रहः पुनः ।। ९७ ।। सामदानार्थसंपन्नः
क्रमं लक्षयति- भावेति । भावतत्त्वोपलब्धिः भावस्य ( अभिप्रायस्य अनुरागस्वरूपस्येति भावः ) यत् तस्त्वं ( याथार्थ्यम् ) तस्य उपलब्धि: ( अनुभव: ). "क्रमः" स्यात् ।
क्रममुदाहरति यथा शाकुन्तल इति । राजा=दुष्यन्तः । विस्मृत निमेषेण - निमेष व्यापाररहितेनेति भावः । तादृशेन चक्षुषा, प्रियां = वल्लभां, शकुन्तलामिति भावः । अवलोकयामि, स्थाने = युक्तम् ।
w
-
उम्नमितेति । पदानि = सुप्तिङ्न्तानि रचयन्त्याः = निर्मात्र्याः, अस्याः शकुन्तलाया, उन्नमिर्तक भूलतम् = उन्नमिता (ऊर्ध्वकृता ) एका भ्रूलता (अक्षिलोमबल्ली ) यस्मिस्तत् । मुखं वदनं कर्तृ, पुलकाऽखितेन = रोमाश्वितेन कपोलेन = गण्डफलकेन, मयि, अनुरागं = प्रणयं कथयति सूचयति । आर्या वृत्तम् । अत्र पदरचनेन शकुन्तलाया अनुरागस्योपलब्धेः "क्रमः” ।
S
संग्रह लक्षयति- संग्रह इति । सामदानार्यसम्पन्नः = साम ( सान्त्वं, प्रियवचनमिति भावः), तेन दानेन च ( वितरणेन च ) अर्थसम्पन्न : ( धनाद्यर्थसम्पत्तिः ), पुनः तु, "संग्रहः" अङ्गम् ॥ ९७ ॥
संग्रहमुदाहरति- यथेति । राजा-उदयनः । अत्र साम्ना दानेन च अर्थसम्पत्तेः संग्रह नाम गर्भसन्धिः ॥
=
-
अभिप्राय तस्वके अनुभवको ' क्रम" कहते हैं ।
जैसे शाकुन्तलमें - राजा - निमेवव्यापार से रहित नेत्रसे मैं प्रिया - ( शकु. ला) को देख रहा हूं, यह उचित है। जैसे कि पदोंकी रचना करनेवाली शकुन्तलाका जिसकी एक भूलता कुछ ऊपर उठी है ऐसा मुख रोमान्चित कपोलसे मुझमें अनरागक सूचित कर रहा है।
साम और दानसे धन आदि अर्थकी सम्पत्तिको "क्रम" कहते हैं ।। ९७ ॥