________________
षष्ठः परिच्छेदः
कामेनैतत्कथं विद्धं समं सवैः शिलीमुखैः॥
उदाहरणमुत्कर्षयुक्तं वचनमुच्यते । यथा अश्वत्थामास्के'यो यः शत्रं विभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां,
यो यः पाञ्चालगोत्रे शिशुरधिक्वया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी, चरति मयि रणे यश्च यश्च प्रतीप:
क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ।।' लक्षयितुं शक्यं च, तथापि, कामेन = मदनेन, मे = मम, एकत=मनः, सर्वेः सकलः, शिलीमुखैः = बाणः, कथं, समं = युगपदेव, विद्धं - ताडितम् । अनुष्टुब् वृत्तम् । अत्र वाक्यस्य वितर्कयुक्तत्वाद्रूपम् ।
उदाहरणं लक्षयति --उदाहरणमिति । उत्कर्षयुक्तं = स्वस्य प्रकर्षसहितं, वचनं = वचः, "उदाहरणम्" उच्यते ।
उदाहरणमुदाहरति--अश्वत्थामाऽके। यो य इति । वेणीसंहारे कर्ण प्रत्यश्वत्थाम्न उक्तिरियम् । पाण्डवीनां%पाण्डवसम्बन्धिनीनां; चमूनां - सेनानां, मध्ये % अन्तरे, स्वभुजगुरुमदः स्वभुजयोः (आत्मगाह्रोः ) गुरुः (दुर्वहः ) मकः (अभिमानः) यस्य सः । तादृशो यो यः = यः कोऽपीति भावः । शस्त्रम् - आयुधं; बिति - धारयति । पाञ्चालगोत्रे-पदराजवंशे, यो यः यः कोऽपि, शिशुः-बालः, अधिकवया:अधिकाऽवस्थः, युवा वृद्धो वेति भावः । किं बहुना-गर्भशय्यां = भ्रूणशयनं, गतो वान प्राप्तो वा, गर्भस्थो वेति भावः । यो यः = यः, कोऽपि जनः, तत्कर्मसाक्षी = तत्कर्मण: (मज्जनस्वधस्य ) साक्षी ( साक्षाद्दष्टा), रणे = युद्ध, मयि-अश्वत्थाग्नि, परतिसंचरति सति, यश्च यश्च, प्रतीपः = प्रतीकला,, मदुयोगनिवारक इति भावः । जगतां 3 लोकानाम्, अन्तकस्य = यमराजस्य, अपि सतः, तस्य तस्य - पूर्वोत्तस्य समस्तस्य जास्य, क्रोधाऽग्धः = कोपाऽन्धः, अहम् = अश्वस्थामा, स्वयम् - अन्तकः संहारका, अस्मीति शेषः । स्रग्धरा वृत्तम् । अत्राऽश्वत्थाम्न उत्कर्षयुक्तवचनादुदाहरण नाम गर्मसन्रङ्गम् । दुर्लक्ष्ध भी है, तो भी कामदेवने मेरे मनको समस्त बाणोंसे कैसे एक ही बारवाडित किया।
उत्कर्षयुक्त वचनको "उदाहरण" कहते हैं।
जैसे प्रश्वत्थामाङ्कमें है-पाण्डवोंकी सेनाओंके मध्यमें अपनी बाहुओंमें अधिक घमण्ड करनेवाला जो कोई भी शस्त्र लेता है, द्रुपदके वंशमें जो कोई भी बालक और अधिक उम्रवाला जवान वा वृद्ध अथवा गर्भस्थित बालक जो कोई भी उस कर्म(मेरे पिता की हत्या) का साक्षी है और जो कोई भी युद्ध में मेरे चलनेपर प्रतिकूल है, क्रोधसे अन्धा होकर लोकके यमराजका भी मैं अन्त करनेवाला हूंगा ।।