SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४५२ साहित्यदपणे शस्त्राण्याजो नयनसाललं चापि तुल्यं मुमोच ।।' तस्वार्थकथनं मार्गः-- यथा चण्डकौशिके'राजा-भगवन् ! गृह्यतामर्जितमिदं भार्यातनयविक्रयात्। . शेषस्यार्थे करिष्यामि चण्डालेऽप्यात्मविक्रयम् ॥ -रूपं वाक्यं वितकवत् ॥ ९६ ॥ यथा रत्नावल्याम् .. 'राजा मनः प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे। भावः। बाजी = युळे, शस्त्राणि = आयुधानि, नयनसलिलं = नेत्रजलम, अर्थ, च, तुल्यं = सम, युगपदिति भावः । मुमोच-तत्याज । मन्मक्रान्ता वृत्तम् । अत्र युधिष्ठिरस्य कपटाश्रयवाक्यादभूताहरणम् । मार्ग लक्षयति-तत्वाऽर्थकयनमिति । तत्वाऽर्थ कयनं - यथार्थविषयप्रति पादनं, "मार्गः" मागों नाम गर्भसन्ध्यङ्गम् । मार्गमुदाहरति-चण्डकौशिक-राजा-गृह्यतामिति। राजा हरिश्चन्द्रों विश्वामित्र कथयति-हे भगवन् !, भार्यातनयविक्रयात् = पत्नीपुत्रविनिमयाद, अजितम् - उपार्जितम्, इदं-द्रव्यं, गृह्यता-स्वीक्रियतां, शेषस्य = अवशिष्टस्य प्रदेयस्य द्रव्यस्य, अर्थ - निमित्ते, चण्डालेऽपि = मातङ्गेऽपि असच्छूद्रेऽपि, आत्मविक्रयं = स्वविक्रय, करिष्यामि = विधास्यामि । अनुष्टुबु वृत्तम् । अत्र हरिश्चन्द्रस्य तत्वाऽर्थकथनान्मार्गों माम मर्भसन्ध्यङ्गम् । __ रूप लक्षयति-रूपमिति । वितर्कवत = ठहयुक्तं वाक्यं "रूपम्" ९६ । रूपमुदाहरति-मन इति। राजा = वत्सराजः स्वगतं कथयति-मनः = अन्तःकरणं, प्रकृत्या एव = स्वभावेन एव, चलं - चञ्चलम्, अतो दुर्लक्ष्यं च = दुःखेन द्रोणाचार्यने युधिष्ठिरके विश्वाससे युद्धभूमिमें शस्त्रोंको और आंसूको भी एक ही बार छोड़ दिया। यथार्य विषय कहनेको "मार्ग" कहते हैं। जसे चण्डकौशिकमें-राजा (हरिश्चन्द)-भगवन् ! - पत्नी और पुत्र के विक्रयसे उपाजित इस द्रव्यको ले लें। शेष द्रव्य के लिए चण्डाल में भी अपनेको वेचूंगा। वितर्कसे युक्त वाक्यको "रूर" कहते हैं ।। ९६ ।। जैसे रत्नावलीमें-राजा ( वत्सराज )-मन स्वभावसे ही चाल और
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy