________________
षष्ठः परिच्छेदः
राजा - क्वाऽसौ ' १ क्वाऽसौ १ इत्यादि । अथ गर्भाङ्गानि
अभूताहरणं मार्गों रूपोदाहरणे क्रमः ॥ ९४ ॥ संग्रहवानुमानं च प्रार्थना क्षिप्तिरेव च ।
"
श्री (तो) टकाधिबलोद्वेगा गर्भे स्यु विद्रवस्तथा ॥ ९५ ॥
तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् ।
Terrainor
-
'अश्वत्थामा हत इति पृथासूनुंना स्पष्टमुक्त्वा स्वैरं शेषे गज इति पुनर्व्याहृतं सत्यवाचा | तच्छ्रुत्वाऽसौ दयिततनयः प्रत्ययान्तस्य राज्ञः -
४५१
गर्भाऽङ्गान्युद्दिशति-श्रभूताहरणमिति । अभूताहरणात्क्रमपर्यन्तं पच ॥ ९४ ॥ संग्रहाद्विद्रवपर्यन्तम् अष्टौ । इत्थं संहृत्य त्रयोदशविधानि गर्भाऽङ्गानि ।। ९५ ।। अभूतप्रहरणं लक्षयति-तोति । तत्र - तस्मिन् गर्भे - गर्भसन्ध्यङ्गे, व्याजाश्रयं = छलसम्बद्धं, वाक्यं - पदसमूहः, "अभूताहरणं" मतम् ।
..
=
'अभूताहरण मुदाहरति - प्रश्वत्थामेति । द्रोणाचार्येण प्राणत्यागे कृते अश्वत्यामानं प्रति सूतस्योक्तिरियम् । सत्यवाचा = तथ्य वचनेन पृथासूनुना = युधिष्ठिरेण, अश्वत्थामा = द्रोणपुत्रः, हतः = व्यापादितः इति = एवं स्पष्टं = व्यक्तं, श्रोत्रेन्द्रियग्राह्यत्वेन उक्त्वा . अभिधाय, शेषे = वाक्यसमाप्ति बमये, गजः = हस्ती, एवम् = इत्थं, स्वरं=मन्दं, श्रोत्रेन्द्रियाऽग्राह्यत्वेनेति भावः । व्याहृतम् = उक्तं किल = निश्चयेन, तत् = अश्वत्थामा हत इति वाक्यं श्रुत्वा = आकण्यं तस्य = सत्यवाचः, राज्ञः = भूपतेयुधिष्ठिरस्येति भावः । प्रत्ययात् = विश्वासात् दयिततनयः दयितः ( प्रियः ) तनय: ( पुत्रः ) यस्य सः । असौ = विप्रकृष्टस्थः, प्राणत्यागेनेति शेषः, द्रोणाचार्य इति
1
=
राजा - "दह कहाँ है ? वह कहाँ है ?" इत्यादि ।
गर्भ सन्धिके प्रङ्ग - अभूताहरणसे लेकर क्रमतक पाँच ।। ९४ ।।
संग्रहसे लेकर विद्रव तक आठ ।। ९५ ।।
इस प्रकार गर्भसन्धिके तेरह अङ्ग होते हैं | छलयुक्त वाक्यको 'अभूताहरण" कहते हैं । जैसे ( वेणी ) अश्वत्थामाऽङ्क में
"अश्वत्थामा मारे गये " इसप्रकार सत्य बोलनेवाले युधिष्ठिरने स्पष्ट कहकर अन्तमें मन्द रजरसे "हाथी " ऐसा फिर कहा । ऐसा सुनकर पुत्रमें प्रीति करनेवाले