SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४४९ -उपन्यासः प्रसादनम् ।। ९३ ॥ यथा तत्रैव_ 'सुसंगता-भटुण ! अलं सङ्काए। मए वि भट्टिणीए पसादेण कीलिदं जेव एदिहिं । ता कि क्षण्णाभरणेण। अदो वि मे गरुअरो पसादो एसो, जं तुए अहं एत्थ आलिहिदत्ति कुविदा मे पिअसही साअरिआ। एसा जेव पसादीअदु।' केचित्त--'उपपत्तिकतो पर्थ उपन्यासः सं कीर्तितः।' इति वदन्ति । उदाहरन्ति च, तत्रैव-.-'अदिमुहरा खुसा गम्भदासी' इति । चातुर्योपगमनं वणेसंहार इष्यते । उपन्यासं लक्षयति-उपन्यास इति। प्रसादनं-प्रसादोत्पादनम् "उपन्यासः" ।। ९३ ॥ उपन्यासमुदाहरति- यथा तत्रवेति । सुसंगता-"भर्त: ! अलं शङ्कया। मयाऽपि माः प्रसादेन क्रीडितमेव एतः । तत्कि कर्णाऽऽभरणेन ? अतोऽपि मे गुरुतरः प्रसाद एषः, यत्त्वया अहमत्र आलिखितेति कुपिता मे प्रियसखी सागरिका । एषव प्रसाद्यताम् ।" इति संस्कृतच्छाया । अत्र राज्ञः प्रसादजननादुपन्यासः । ___ उपन्यासे मतान्तरमुपन्यस्यति-केचित्विति । केचित-नाटयशास्त्रकार:"उपपत्तिकृतो ह्यर्थः उपन्यासः स कीर्तितः।" इति वदन्ति । योऽर्थः = पदाऽर्थः, उपपत्तिकृतः = युक्तिविहितः, स उपन्यासः । उदाहरन्ति च तत्रैव- रत्नावल्यामेव, "अतिमुखरा खलु सा गर्भदासी' इति । यत इयं दासीग जाता गर्भदासो अतः अति. मुखरा इति उपपल्या अतिमुख रत्वस्य साधनादुपन्यासः। वर्णसंहारं लक्षयति-चातुर्योपगमन मिति । चातुर्वण्र्योपगमन = चरवारो वर्णाचातुर्वण्यंम । ब्राह्मणक्षत्रियवैश्य शुद्राः "चतुर्वर्णादीनां स्वार्य उपसंख्यानम्" इति स्वाऽर्थे (प्रकृत्यर्थे ) ध्वज । चातुर्वर्ण्यस्य उपगमनं = मेलनं, "वर्णसंहारो" नाम प्रतिमुखस्थाऽङ्गविशेषः । प्रसन्न करनेको "उपन्यास" कहते हैं । जैसे वहींपर -सुसंगता-"स्वामिन् ! शङ्का मत की.जए । मैंने भी महारानी. के अनुग्रहसे इन (भूषणों) से क्रीडा की है । इस कारण कर्णके भूषणसे क्या करना है ? इससे भी अधिक मेरे कार यह अनुग्रह है कि आपने यहां मुझे लिख दिया है इसलिए मेरो प्रिय सखी सागरिका कुपित हो गई है। इसे ही मना लें" । कुछलोग "उपपति(युक्ति ) से किये गये अर्थको "उपन्यास" कहते हैं । “ऐसा कहते हैं और वहीं" पर उदाहरण भी देते है- "यह गर्भदासी अत्यन्त वावाल है"। चारों वर्गों की उपस्थितिको "उपसंहार" कहते हैं। २९ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy