SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ४४० साहित्यदर्पणे विदूषकः-भो वअस्स ! एसा अपुब्वा सिरी तए समासादिदा । राजा-वयस्य ! सत्यम् -- श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः। कुतोऽन्यथा स्रवत्येष स्वेदच्छमामृतद्रवः ।। प्रत्यक्षनिष्ठुरं वज्रम्यथा तत्रैव राजा-कथमिहस्थोऽहं त्वया ज्ञातः ? सुसंगता ण केवल तुम सम चित्तफलएण। ता जाय गदुअ देवीए णिवेदइस्सम् ।' विदूषकः-'भो वयस्य ! एषा अपूर्वा श्रीस्त्वया समासादिता।" इति संस्कृतच्छाया । एषा = सागरिका । राजा-श्रीरिति। एषा = अतिसमीपस्थिता सागरिकेति भावः । श्रीः साक्षाल्लक्ष्मीः, अस्याः, पाणिपि-हस्तोऽपि, पारिजातस्य देवतरुविशेषस्य, पल्लव:-किसलयम्, अन्यथा अन्येन प्रकारेण, नोचेदिमिति भावः, कुतः-कस्मादेतोः, स्वेच्छया = स्वदः (धर्मजलं, सात्विकभावरूपमिति शषः) छा ( छलम् ) यस्य सः, एतादृशः अमृतद्रवः = पीयूषरसः, स्रवति = विगलात पाणे रिति शेषः । अब तवाऽपहनुतरलङ्कार. । अनुष्ट वृत्तम् । अत्र सागरिकायाः सौन्दया. देरुत्कर्षवर्णनात्पुष्पम् । __ वन लक्षांत-प्रत्यक्षनिष्ठुरमिति। प्रत्यक्षनिष्ठुरं = साक्षात्कठोरवचन, "वजम्" । वत्रसमदुःसहत्वादनम् । - यवमुदाहति-यथा तौवेति। राजा = उदयनः, सुसंगता-"न केवलं त्वं समं चित्रफलकेन। तद्यावद् गत्वा देव्यै निवेदयिष्यामि"। इति संस्कृच्छाया । देव्यैवासवदत्ताय, अत्र क्रियाग्रहणाच्चतुर्थी । अस्य वाक्यस्य प्रत्यक्षनिष्ठुरत्वाद्वज्रत्वम् । विदूषक - "हे मित्र ! आपने इस अपूर्व लक्ष्मीको प्राप्त किया"। राजा-"भिम ! सचमुच"। यह लक्ष्मी है इसका हाथ पारिजातका पल्लव है। नहीं तो यह पसीनेके छलसे अमृताने द्राको विगलित करता" ? प्रत्यक्ष पाठोर वापयको "वज्र कहते हैं। जैसे वहों ( रत्नावलीमें)-राजा-"मैं यहाँ हैं, यह तुमने कैसे जाना?" गुरागता --"' ही नहा चित्रको गी"। इस कारण जाकर महारानीको निवेदन
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy