________________
४४०
साहित्यदर्पणे
विदूषकः-भो वअस्स ! एसा अपुब्वा सिरी तए समासादिदा । राजा-वयस्य ! सत्यम् --
श्रीरेषा, पाणिरप्यस्याः पारिजातस्य पल्लवः।
कुतोऽन्यथा स्रवत्येष स्वेदच्छमामृतद्रवः ।।
प्रत्यक्षनिष्ठुरं वज्रम्यथा तत्रैव
राजा-कथमिहस्थोऽहं त्वया ज्ञातः ?
सुसंगता ण केवल तुम सम चित्तफलएण। ता जाय गदुअ देवीए णिवेदइस्सम् ।'
विदूषकः-'भो वयस्य ! एषा अपूर्वा श्रीस्त्वया समासादिता।" इति संस्कृतच्छाया । एषा = सागरिका । राजा-श्रीरिति। एषा = अतिसमीपस्थिता सागरिकेति भावः । श्रीः साक्षाल्लक्ष्मीः, अस्याः, पाणिपि-हस्तोऽपि, पारिजातस्य देवतरुविशेषस्य, पल्लव:-किसलयम्, अन्यथा अन्येन प्रकारेण, नोचेदिमिति भावः, कुतः-कस्मादेतोः, स्वेच्छया = स्वदः (धर्मजलं, सात्विकभावरूपमिति शषः) छा ( छलम् ) यस्य सः, एतादृशः अमृतद्रवः = पीयूषरसः, स्रवति = विगलात पाणे रिति शेषः । अब तवाऽपहनुतरलङ्कार. । अनुष्ट वृत्तम् । अत्र सागरिकायाः सौन्दया. देरुत्कर्षवर्णनात्पुष्पम् ।
__ वन लक्षांत-प्रत्यक्षनिष्ठुरमिति। प्रत्यक्षनिष्ठुरं = साक्षात्कठोरवचन, "वजम्" । वत्रसमदुःसहत्वादनम् । - यवमुदाहति-यथा तौवेति। राजा = उदयनः, सुसंगता-"न केवलं त्वं समं चित्रफलकेन। तद्यावद् गत्वा देव्यै निवेदयिष्यामि"। इति संस्कृच्छाया । देव्यैवासवदत्ताय, अत्र क्रियाग्रहणाच्चतुर्थी । अस्य वाक्यस्य प्रत्यक्षनिष्ठुरत्वाद्वज्रत्वम् ।
विदूषक - "हे मित्र ! आपने इस अपूर्व लक्ष्मीको प्राप्त किया"। राजा-"भिम ! सचमुच"।
यह लक्ष्मी है इसका हाथ पारिजातका पल्लव है। नहीं तो यह पसीनेके छलसे अमृताने द्राको विगलित करता" ?
प्रत्यक्ष पाठोर वापयको "वज्र कहते हैं।
जैसे वहों ( रत्नावलीमें)-राजा-"मैं यहाँ हैं, यह तुमने कैसे जाना?" गुरागता --"' ही नहा चित्रको गी"। इस कारण जाकर महारानीको निवेदन