SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः षष्ठ पार । - - - - -- विरोधी व्यसनप्राप्ति:यथा चण्डकौशिके 'राजा-नूनमसमीक्ष्यकारिणा ‘मया अन्धेनेव स्फुरच्छिखाकलापो ज्वलनः पद्भया समाक्रान्तः ।' -कुतस्यानुनयः पुनः ।। ९:२ ।। स्थात्पयु पासनंयथा रत्नावल्याम्'विदूषकः-भो, मा कुप्य । एसा हि कदलीघरन्तरं गदा' इत्यादि। . -पुष्पं विशेषवचनं मतम् । . यथा तत्रैव-(राजा हस्ते गृहीत्वा स्पर्श नाटयति) विरोधं लक्षयति-विरोष इति । व्यसनप्राप्तिः = व्यसनस्य ( विपदः ) प्राप्तिः ( आसादनम् ) "विरोधः" । विरोधमुदाहरठि-यथा चण्डकोशिके । राजा = हरिश्चन्द्रः । ननमिति । . स्फुरच्छिखाकलापः = स्फुरम् (दीप्यमानः ) शिखाकलापः ( ज्वालासमूहः ) यस्य सः, सादृशो ज्वलनः = वह्निः। अत्र हरिश्चन्द्रस्य कोशिकाघसनप्राप्तेविरोधः । पर्युपासनं लक्षयति-कृतस्येति । कृतस्य = विहितस्य दोषस्य निवारणाय, पुनरनुनयः = प्रसादनं, "पयुपासन" स्यात् ॥ ९२ ॥ पर्युपासनमुदाहरति-यथा रत्नावल्याम् । विदूषकः-भोः, मा कुप्य । एषा हि कदलीगृहान्तरं गता।" इति संस्कृतच्छाया इत्यादि । एषा = सागरिका । पुष्पं लक्षयति-पुष्पमिति । विशेषवचनम्-उत्कर्षबोधकवच: "पुष्पं" मतम् । पुष्पमुदाहरति-यया तौष । राजा = उदयनः, हस्ते गृहीत्वा, सागरिकाया इति शेषः । विपत्तिकी प्राप्तिको "विरोष" कहते है। .. जैसे चण्डकौशिकमें-राजा ( हरिश्चन्द्र)-बिना विचारके कार्य करनेवाले मैंने अधेके समान चमकनेवाली ज्वालासे युक्त अग्निको परोंसे आक्रमण किया"। किये हुए दोषके निवारणके लिए अनुनयको ‘पर्युपासन" कहते हैं ॥ ९२ ॥ जैसे रत्नावलोमें विदूषक -"महाराज ! कोप मत करें। यह कदलीगृहके भीतर चली गई हैं"। इत्यादि। .. विशेष वचनको "पुष्प" कहते हैं। जैसे महींपर-( राजा हायमें लेकर स्पर्शका अनुभव करते हैं )।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy