________________
यथा तत्रैव
'सुसंगता सहि ! अदक्खिणा दाणि सि तुमं जा एवं भट्टिणा हत्थावलम्विदावि कोष ण मुखसि ।
सागरिका - ( सभ्रूभङ्गमीषद्विहस्य ) सुसंगदे ! दाणि वि कीलिंदु न
विरमसि ।'
साहित्यदर्पणे
केचित्तु – 'दोषस्याच्छादनं हास्यं नर्मद्युतिः' इति वदन्ति । - प्रगमनं वाक्यं स्यादु चराचरम् ।
यथा विक्रमोर्वश्याम्
'उर्वशी - जअदु जअदु महाराओ ।
राजा
मा नाम जितं यस्य त्वया जय उदीर्यते ।' इत्यादि ।
न तिमुदाहरति यथा तत्रैवेति। सुसंगता - "सखि ! अदक्षिणेदानीसि त्वं या एवं भत्र हस्ताऽवलम्बिताऽपि कोपं न मुखसि" इति संस्कृतच्छाया । सागरिका - "सुसंगते ! इदानीमपि क्रीडितुं न विरमसि ।" इति संस्कृतच्छाया । बंदक्षिणा = अनुदारा ।
न ती मतान्तरमाह-- केचित्विति । दोषस्य, आच्छादनम् = आवरणकरं हास्यं "नर्मद्यति:" इति । भरतमुनिरप्याह-- "दोषप्रच्छादताऽयं तु नर्मद्य तिरिति स्मृतम् ।" इति । काव्येन्दुप्रकाशकार आह- "नमं तिः कोपगुनि” रिति ।
प्रगमनं लक्षयति-- प्रगमनमिति । उत्तरोत्तरम् = उत्तरम् (त्कृष्टतरम् ) उत्तरं (प्रतिवाक्यम्) यस्मिंस्तत्, तादृशं वाक्यं “प्रगमनं " स्यात् । क्वचित् "प्रशंसनम्” इति नामान्तरम् ।
:
प्रगमनमुदाहरति-- यथा विक्रमोर्वश्याम् । उर्वशी -- जयतु जयतु महाराजः " इति संस्कृतच्छाया ।
जैसे वहीं पर है- सुसंगता - " सखि । तुम इस समय अनुदार हो गई हो जो इस प्रकार स्वामीके हाथसे अवलम्बन करनेपर भी क्रोध नहीं छोड़ रही हो" । सागरिका( के साथ कुछ हंसकर ) “सुसंगते। अभी भी क्रीडा करनेसे बाज नहीं आती "हो" । कुछ लोग तो दोषको छिपाने वाले हास्यको "नर्मद्य ति" कहते हैं ।
उत्कृष्ट उत्तर स्वरूप वाक्यको " प्रगमन" कहते हैं ।
जैसे विक्रमोर्वशी में-- उर्वशी - "महाराजकी जय हो जय हो" । राज 'मैंने जीत लिया. तम जिसकी जय कह रही हो" इत्यादि ।