________________
षष्ठः परिच्छेदः
यथा रत्नावल्याम् – 'सागरिका
दुल्लहजणाणुराओ लज्जा गुरुई परव्वसो अप्पा। पियसहि.! विसमं पेम्मं मरणं सरणं णवरि एक्कम् ॥'
परिहासवचो नमयथा रत्नावल्याम्
'सुसंगता-सहि ! जस्स किदे तुम आअदा सो अअंदे पुरदो चिट्ठदि । सागरिका-(साभ्यसूयम् ) "कस्स किदे अहं आअदा ? 'सुसंगता-अलं अण्णसंकिदेण | णं चित्तफलअस्स ।'
_ -द्युतिस्तु परिहासजा ।। २१ ।। नमधु तिःतापनमुदाहरति यथा रत्नावल्यां, सागरिका-दुल्लहेति ।
"दुर्लभजनाऽनुरागो लज्जा गुर्वी परवश आत्मा।
प्रियसखि ! विषमं प्रेम, मरण शरणं केवलमे कम्।।" इति संस्कृतच्छाया। हे प्रियसखि = अभीष्टवयस्य !, दुर्लभजनाऽनुरागः = दुर्लभजने ( दुष्प्राप्य जन, उदयनरूपे, मादृश्या इति. शेषः ) अनुरागः (प्रणयः ), लज्जा - अपा, गुर्वी =: महती, दुहेति भावः । आत्मा = मदीयो देहः, परवश: = पराधीनः । अतः विषमम् = अतिमहद, प्रेम = प्रणयः, अतः एक केवलम् : : एकमात्र, मरणं - प्रागत्यागः, शरणं.. रक्षक, दुःखनिवारणार्थीमति भावः । णवरिशब्द: केवलाऽर्थो देशी । गाया वृत्तम् । अत्र. सागरिकयोदयनप्राप्तेरुपायाऽदर्शनात्तापनं नाम प्रतिमुखाऽङ्गम् ।
नर्म लक्षयति-परिहासवच इति । परिहासवच:-उपहासवचन, "नर्म"। यथा रत्नावल्यां, सुसंगता-"सखि ! यस्य कृते त्वमागता, सोऽद्य ते पुरतास्तष्ठति । सागरिका"कस्य कृते अहमागता? ।" सुसंगता-"अलमन्यशङ्कितेन ननु चित्रफलकस्य ।" इति संस्कृतच्छाया।
नर्मद्यति लक्षयति-द्युतिस्स्विति । परिहासजा = उपहासजन्या, द्युतिः = कान्तिः, "नर्मयुतिः"। "धृति "रिति पाठान्तरे धैर्यमित्यर्थः ।। ९१॥
जैसे रत्नावलीमें-सागरिका-दुर्लभ जनमें प्रेम, लज्जा दुवंह, शरीर दूसरेके अधीन है, प्रेम विषम है । अत एव हे सखि ! एकमात्र मरण ही मेरा शरण है। । उपहासके वचनको "नर्म" कहते हैं। ..
जैसे रत्नावलीमें-सुसंगता-सखि ! सखि I जिसके लिए तुम आई हो वह आज तुम्हारे सामने मौजूद है।
सारिका--( ईर्ष्याके साथ ) "मैं पिसके लिए आई ?"।
सुसंगता-और शङ्का मन करो। इसी चित्रके लिए ! तुम आई हो ) : परिहासम होनेवाली क्रान्तिको " मद्य नि कहते हैं ।। ९१ ।।