SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे यथा तत्रैव - 'अत एवाद्यप्रभृति भिन्नोऽहं भवद्भयः ' केचित्तु - 'भेदः प्रोत्साहना' इति वदन्ति । अथ प्रतिमुखाङ्गानि - विलासः ४४२ तत्र- परिसर्पश्च विधुतं तापणं तथा ॥ ८७ ॥ नर्म नर्मद्य तिश्चैव तथा प्रगमनं पुनः । S विरोधथ प्रतिमुखे तथा स्यात्पयु पासनम् ॥ ८८ ॥ पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि । समीहा रतिभोगार्था विलास इति कथ्यते ।। ८९ ।। - भेदाहरति यथा तत्र वेति । अत्र भीमसेनेन स्वस्यः प्रातृषमाद पृथक्करणा भेदः । दशरूपककारमतं प्रदर्शयति- केचिदिति । केचितः = दशरूपक का रादयः प्रोत्साहना "भेदः" इति वदन्ति । तम्मवेनोदाहरणं यथा--- अन्योन्यास्फालभिन्नद्विप रुधिरवसा सान्द्रमस्तिष्क प भग्नान" यदनानामुपरिकृतपदन्यासविक्रान्तपती । स्फोरसृक्पान गोष्ठी रसदशिव शिव शिव सूर्यनृत्यस्क बन्छी संग्रामकाऽर्णवान्तःपयसि विचरितु ं पण्डिताः पाण्डुपुत्राः ॥” (बेणी०) इत्यनेन विषण्णाया दोपखाः क्रोधोत्साहबीजानुगुण्येनैव प्रोत्साहनाद्भेदः । प्रतिमुखाऽङ्गानि निर्विशति - विलास इति । विलासात्तापनं यावत् चत्वासि८७॥ ततो नर्मतः पर्युपासनं यावत् पच ॥ ६८ ॥ ततः पुष्पाद्वर्णसंहारं यावत् चत्वारि । सहत्य त्रयोदशविधानि प्रतिमुखङ्गानि ज्ञेयानि । प्रतिमुख सन्ध्यङ्गं विलासं लक्षयति- समीहेति । रतिभोगार्था रतेः रतिलक्षणस्य भावस्य ) यो भोग: ( अनुभूतिः ) तदर्थं ( तत्प्रयोजना ) समीहा ( इच्छा ) "विलासः " प्रतिमुखाङ्गम् ।। ८९ ।। जसे वहीं ( वेणी ) पर --' अत एव आजसे मैं आप लोगोंसे भिन्न हो गया। हूं।" कुछ लोग उत्साह करने को "भेद" कहते हैं । प्रतिमुखके प्रङ्ग - विलाससे तापस तक चार || ८० ॥ नर्म से पर्युपासन तक पाँच ॥ ८८ ॥ पुष्पसे वर्ण संहार तक चार, इस प्रकार प्रतिमुख सन्धिमें तेरह अङ्ग हैं। रतिरूप भावका कारणभूत भोग-विषय, अर्थात् स्त्री वा पुरुष, उसके लिए होने वाली इच्छाको "विलास" कहते हैं ।। ८९ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy