________________
षष्ठः परिच्छेदः
४४१
यथा तत्रैव-'द्रौपदी-णाध!, पुणोवि तए समास्सासइव्वा । भीम:
भूयः परिभवक्लान्तिलज्जाविधुरिताननम् । अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ॥'
-करणं पुनः ।। ८६ ।। प्रकृतार्थसमारम्भ:यथा तत्रैव-'देवि ! गच्छामो वयमिदानी कुरुकुलक्षयाय' इति ।
-भेदः संहतभेदनम् । उभेदमुदाहरति-यया तत्रैवेति । द्रौपदी-' नाथ ! पुनरपि त्वया समाश्वा. सयितव्या" । समाश्वासस्तुिमही इत्यर्थः । भूय इति । द्रोपदीवाक्यमाकण्यं भीमः कषयति । परिभवेत्वादिः = परिमवेन (शत्रुकृततिरस्कारेण) क्लान्तिः (ग्लानिः)लज्जा ( व्रीडा ) च ताभ्यां विधुरितम् (विह्वलीकृतम् ) आननं ( मुखम ) यस्य, तथा अनिः शेषितकोरव्यम् अनिःशेषिताः (समूलम् महताः) कौरब्या ( दुर्योधनादयः ) येन, त, तादृशं वकोदरं = भीमसेन, मां, भूयः-पुतः, न पश्यसि-नो द्रक्ष्यसि, "वर्तमान. सामीप्ये वर्तमानवद्वा" इति भविष्यत्सामीप्ये लट् । अत्र शत्रुमररूपस्य बीजाऽर्थस्य प्ररोहादुद्भेदः ।
करणं लक्षयति-करणमिति प्रकृताऽसमारम्भः = प्रकृतार्थस्य (प्रस्तुतविषयस्य ) समारम्भः ( सम्यगनुष्ठानम् ) "करणम्" ॥८६॥
करणं नाम सन्ध्यङ्गमुदाहरति-यया तत्र वेति । अत्र प्रकृताऽधस्य = युटस्य समारम्भाकरणं नाम सन्ध्मङ्गम् ।।
भेदं नाम सन्ध्यङ्ग लायति-भेद इति । संहृतभेदनं = संहतानां (सई युक्ताना, मिलितानामिति भावः ) यद् भेदनं ( सङ्घात्पृयवकरणम् ) "भेदः" भेदो नाम सन्ध्यङ्गम् ।
जैसे वहीं पर-द्रौपदी-फिर भी आपको मुझे आश्वासन देना चाहिए ।
भीममेन--( हे देवि ! ) तिरस्कार, ग्लानि और लज्जासे विह्वल मुखवाले भीमसेनको कौरवोंको नि:शेष किये विना फिर नहीं देखोगी।
' प्रस्तुत विषयके आरम्भको "करण" कहते हैं ।। ८६ ॥ ... जैसे वहीं (वेणी.) पर- देवि ! हम लोग इससमय कुरुवंशके फिनाशके लिए
मिले हुओंको अलग करनेको "भेद" कहते हैं।