________________
पळ परिच्छेदः
४३९
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
यद्विस्म मपीहितं शमवता शान्ति कुलस्येच्छता। तधूसारणिसंभृतं नृपसुताकेशाम्बराकर्षणः
'क्रोधज्योतिरिदं महत्कुरुवने यौधिष्टिर जम्भते' ॥ अत्र 'स्वस्था भवन्तु मयि जीवति- (३४६ पृ० ) इत्यादि बीजस्य प्रधाननायकाभिमतत्वेन सम्यगाहितत्वात्समाधानम्।
सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ॥ १५ ॥
समाधानमुदाहरति-यथा तत्रैवेति। यदिति। युधिष्ठिरस्य · स्वपक्षस्थितान्विराटद्रुपदप्रभुतीन्प्रत्युक्तिरियम् । सत्यव्रतमभीरुमनसा = सत्यव्रतस्य (सत्यपालनरूपाचरणस्य ) भङ्गात (विच्छेमत् ) भीरु ( कातरम् ) मनः (चित्तम् ) पस्य, तेन । मयेति शेषः । यत्नेन = प्रयासेन, यत् = क्रोधज्योतिः, मन्दीकृतम्-अलली. कृतम् । तथा च कुलस्य = वंशस्य, गान्ति = शमम्, इच्छता = वाञ्छता, शमवताअन्तरिन्द्रियनिग्रहसपन्नेन, मया, यत् = क्रोधज्योतिः, विस्म = विस्मरण कर्तुम् अपि, ईहित = चेष्टितम् । द्यू तारणिसंभृतं-धूतम् ( अमक्रीडा ) एव अरणि: ( अग्निमन्थनकाष्ठम्) तेन संभृतं ( जनितम् ), नपसुताकेशाऽम्बराकर्षणः- नृपसुतायाः (राजकुमार्याः, द्रौपद्याः ) केशानाम् ( कचानाम् ) अम्बरस्य (वस्त्रस्य ) च आकर्षणैः ( आक्षेपः) सन्दीपितमिति शेषः । तत् = तादृशम्, इदम् - एतत, महत = समृद्धं, यौधिष्ठिरं = युधिष्ठिरसम्बन्धि, क्रोधज्योतिः - कोपाऽनलः, कुरुवने = कौरवरूपाऽरण्ये, जम्भते = . पद्धते । शार्दूलविक्रीडितं वृत्तम् । (१-२४)।
विवृणोति-प्रति। बीजस्य, प्रधाननायकाऽभिमतत्वेन-प्रधाननायकस्य (भीमसेनस्य ) अभिमतत्वेन ( संमतस्वेन ) समाहितत्वात् ( सम्यगाहितत्वात् ) समाधानम् ।
विधानं लक्षति-सुखदुःखकृत इति । सुखेन दुःखेन च कृतः ( विहितः ) यः अर्थः ( विषयः ) तत् "विधानम्" इति स्मृतं = चिन्तितम् ॥ २५॥
सत्यव्रतके भनमें भयशील मनवाले मुझसे जिसको यत्नसे मन्द किया था। कुलकी शान्तिको चाहनेवाले शान्तिवाले मैंने जिसे भूलनेके लिए भी कोशिश की।
___छ तरूप अरणि (काष्ठ ) से उत्पादित और राजकुमारी.(प्रौपदी ) के केश और वस्त्र के आकर्षणमे प्रदीप्त बह युधिष्ठिरका महान् क्रोधाऽग्नि कुरुवंशरूप वनमें
यहाँ "स्वस्था भवन्तु मयि जीवति." इत्यादि बीजका प्रधान नायक युधिष्ठिरसे अभिमत होकर अच्छी तरह आहित ( स्थापित ) होनेसे "समाधान" हुआ है।
सुख और दु.खसे किये गये विषयको "विधान" कहते हैं ।। ८५॥