SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ४३८ साहित्यदर्पणे 'युष्मान हृपयति क्रोधाल्लोके शत्रु कुलक्षयः । न लज्जयति दाराणां सभायां केशकर्वणम्' || इति ॥ - प्राप्तिः सुखागमः ॥ ८४ ॥ यथां तत्रैव - 'मध्नामि कौरवशतं समरे न कोपात्- ' (३६पृ० ) इत्यादि । 'द्रौपदी - ( श्रुत्वा सहर्षम् ) गांध ! अस्सुवपुब्व क्खु एवं वाणम्, ता पुणो पुणो भण।' जस्यागमनं यत्तु तत्समाधानमुच्यते । यथा तत्रैव - ' ( नेपथ्ये ) भो भो विराटद्रुपदप्रभृतयः ! श्रूयताम् I युष्मानिति । क्रोधात् = कोपाद्धेतोः शत्रुकुलक्षय: = रिपुवंशविनाशः; लोके= जनसमूहे, युष्मान् = भवतः, ह्रेपयति = लज्जयति, "ही लज्जायाम्" इति धातोः "अति हो ब्लीकन यक्ष्माय्यात पुणी " इति णिचि लटि पुमागमः । किन्तु सभायां = गोष्ठयां, वाराणां-पत्न्याः, द्रोपया इति भावः । केशकर्षण - शिरोरुहाकर्षः, युष्मान् = भवतः, न लज्जयति-नो हृपयति । ( १ - १७) । अनुष्टुब् वृत्तम् । अत्र शत्रुकुलक्षयरूपाऽर्थस्य सम्प्रधारणाद्य क्तिर्नाम सन्ध्यङ्गम् । प्राप्ति लक्षयति- प्राप्तिरिति । सुखाऽऽगमः आनन्दप्राप्तिः, पात्रस्येति शेषः । "" प्राप्तिः " = प्राप्तिर्नाम सन्ध्यङ्गम् ॥ ६४ ॥ 'प्राप्तिमुदाहरति-यथा तत्र वेति । "मध्नामी "त्यादि द्रौपदी सहर्षम् - "नाथ ! 1 अश्रुतपूर्वं खलु इदं वचनम् । तत्पुनः पुनर्भण ।” इति संस्कृतच्छाया । अत्र "मध्ना मी " त्यादिभीमवाक्यश्रवणेन द्रौपद्याः सुखप्राप्तेः प्राप्तिर्नाम सन्ध्यङ्गम् । 1 समाधानं सन्ध्यङ्ग लक्षयति- बीजस्येति । बीजस्य = अल्पमात्रं समुद्दिष्टम्” इत्यादिलक्षणलक्षितस्य फलप्रथम हेतोः यत् आगमनं प्रधाननायकसम्मतत्वेन कथनं, तत् समाधानं समाधान नामकं सन्ध्यङ्गम् । = क्रोध से शत्रुकुल का क्षय लोकमें तुमलोगोंको लज्जित करता है, परन्तु सभामें पत्नीके केशका आकर्षण लज्जित नहीं करता है । सुनिए - सुख आ. मनको "प्राप्ति" कहते हैं ॥ ८४ ॥ जैसे वहीं पर - "मध्नामि कोरवशतं समरे न कोपात्" इत्यादि । द्रौपदी - ( सुनकर हर्षपूर्वक ) "यह वचन पहले नहीं सुना था, उसे बारंबार कहिए ।" बीजके आगमनको "समाधान" कहते हैं। जैसे वहीं (बेणीसंहार) पर - ( • (नेपथ्य में) हे विराट् और द्रुपद आदि सज्जनो !
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy