SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४३७ यथा तत्रैव, द्रौपदी-'णाध ! किं दुक्कर तुए परिकुविदेण' । यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने-सेयम् , तारुण्यस्य विलासः-' (१६६ पृ०) इत्यादि। यत्तु शाकुन्तलादिषु 'ग्रीवाभङ्गाभिरामम्-' इत्यादि मृगादिगणवर्णनं तबीजार्थसम्बन्धाभावान्न संध्यङ्गम् । एवमङ्गान्तराणामप्यूह्यम् । संप्रधारणमर्थानां युक्ति:यथा-येण्या-सहदेवो भीमं प्रति "आर्य ! किं महाराजसन्देशोऽयमव्युत्पन्न एवायण गृहीतः" ? इत्यतः प्रभृति यादद्भीमवचनम् । विलोभनमुदाहरति-यथा तत्रैवेति। द्रौपदी-नाथ ! कि दुष्करं त्वया परिकुपितेन" इति संस्कृतच्छाया । अत्र भीमसेनस्य शोर्याख्यानेन दुर्योधनादिवधे लोभ: जननाद्विलोभनम् । उदाहरणान्तरमुपस्थापयति--चन्द्र कलायामिति । 'सेयं, तारुण्यस्य विलासः" अत्र नायिकाया रूपादिगुणाख्यानात्स्वस्य लोभजननाद्विलोभनम् । विलोभनाऽभावस्थलं निर्दिशति-ग्रीवाभाभिराममिति । 'ग्रीवाभङ्गाऽभिरामं मुहुरनुपनति स्यन्दने बद्धदृष्टिः पश्चार्द्धन प्रविष्ट: शरपतनभयाद् भूयसा पूर्वकायम् । दभैर ऽवलीद्वैः श्रमविवृतमुख ध्रशिभिः कीर्णवा पश्योप्रप्लुत स्वाद्वियति बहुतरं स्तोकमुया प्रयाति ॥' इति समस्त: श्लोकः । ( अभिज्ञान० १-७)। बीजाऽर्थसम्बन्धाऽभावात् = शकुन्तला प्रति दुष्यन्ताऽनुरागबीजार्थसम्बन्धाऽभावात् न सन्ध्यङ्गम् । युक्ति लश्शयति- सम्प्रधारणमिति । अर्थानां कर्तव्यविषयाणां, संप्रधारणं निश्चयः, "युक्तिः" सन्ध्यङ्गम् युक्तिमुदाहरति-यथा वेण्यामिति । अव्युत्पन्नः = तात्पर्याऽविषयः । जैसा वहीं ( वेणीसंहार ) पर-द्रौपदी--नाथ ! आपके क्रुद्ध होनेपर क्या दृष्कर है ? अथवा --चन्द्रकलाके वर्णन में "तारुण्यस्य विलास:०" जो शाकुन्तल आदिमें "ग्रीवाभङ्गाऽभिरामम् (१-७)" इत्यादि जो मृगका गुणवर्णन है बीज अर्थसे सम्बन्ध न होनेसे वह सन्धिका अङ्ग नहीं है इसी प्रकार अन्य अङ्गोंमें भी ऊह करना चाहिए। अर्थोके निश्चय करनेको "युक्ति" कहते हैं। जसे वेणीसंहारमें सहदेव भीमसेनको कहते हैं-पूजनीय ! क्या आपने महाराजका सन्देश अविचारित रूपके समान गृहण किया है ? यहाँसे शुरू कर भीमसेनके बचनपर्यन्त ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy