________________
षष्ठः परिच्छेदः
४३५
समुत्पन्नाथबाहुल्यं ज्ञेयः परिकरः पुनः ॥ ८३ ॥ यथा तत्रैवप्रवृद्धं यद्वैरं ममे खलु शिशोरेव कुरुभि
म तत्रार्यो हेतुर्न भवनि किरीटी न च युवांम् । जरासन्धस्योरःस्थलमिव विरूढं पुनरपि
Qधा भीमः सन्धि विघटयति, यूयं घटयत ।। तनिष्पतिः परिन्यासःअत्र नाटके युद्धरूपेतिवृत्तसमुत्पत्तेरुपक्षेपरूपं सन्ध्यङ्गम् । .
परिकर नाम सन्ध्यङ्ग लक्षयति-समुत्पन्नेति । समुत्पन्नस्य (सातस्य) अर्थस्य ( वृत्तान्तस्य ) यत् बाहुल्यम् ( साऽतिशयसूचनम् ) पुन: "परिकरः" शेयः = ज्ञातव्यः ॥ २३ ॥
परिकरमुदाहरति-तत्रैवेति । प्रवदमिति। वेणीसंहारे भीमसेनस्य सहदेवं प्रत्युक्तिरियम् । १-१०॥ शिशोः एव = बालकस्य एव, मम भीमसेनस्य, कुरुभिःकौरवः, दुर्योधनादिभिरिति भावः। सह, यद खलु, वर = विरोधः, प्रलं = प्रद्धिमुपगतम्, तत्र = तस्मिन्धरे, बार्यः = पूज्यः, युधिष्ठिर इति भावः। हेतुः = कारण न = नो वर्तते, किरीटी च = अजुनच, न हेतुः, युवा = नकुलसहदेवो अपि, न हेतू । अतः, भीमः, ऋषा - कोपेन, जरासन्धस्य = मगधाऽधिपस्य, उरस्थकम् इव = वक्ष:स्थलम् इव, विरूढं = जात, कृष्णदोत्येनेति शेषः। सन्धि = पणबन्ध, पुनरपि - भूयोऽपि, विघटयति वियोजयति, यूयं-युधिष्ठिरादयः षटयत योजयतः , जरासन्धस्य जन्मादिवृत्तान्तो महामारते समापर्वणि द्रष्टव्यः । शिखरिणी वृत्तम् । अत्र समुत्पन्नस्य वररूपाऽर्थस्याऽतिशयसूचनापरिकरो नाम सन्ध्यङ्गम् ।
परित्यासं लक्षायति-तन्निम्पत्तिरिति। तसिम्पति: तस्य :(काव्येतिवृत्तस्य ) निष्पत्तिः ( उत्पत्तिः) "परिन्यासः'।
, उत्पल अर्थको प्रचुरताको "परिकर" कहते हैं ।। ६३ ॥
उ०-मेरा बचपनसे ही जो कौरवोंसे विरोध बढ़ा, उसमें पूज्य (युधिष्ठिर) अर्जुन और तुम दोनों (नकुल और सहदेव ) इनमें कोई भी कारण नहीं है । अत्र एव भीमसेन क्रोधसे जरा राक्षसीसे विरूड ( जोड़े गये ) जरासम्धके वक्षःस्थलके समान कृष्ण आदिकी चेष्टासे विरूढ ( उत्पन्न ) सन्धि (सुलह ) को फिर भी विघटित करता है तुम लोग सुटित कर दो।
उत्पन्न अर्थको सिडिको "परिन्यास" कहते है।