________________
साहित्यदर्पणे
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भदः करणं मेद एतान्यानि वै मुखे ॥ ८२ ॥ यथोद्देशं लक्षणमाह-.
काव्यार्थस्य समुत्पतिरुपक्षेप इति स्मृतः । ... काव्यार्थः इतिवृत्तलक्षणप्रस्तुताभिधेयः । यथा वेण्याम्-'भीमःलाक्षागृहानलविषानसभाप्रवेशैः ।
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृष्य पाण्डववधूपरिधानकेशान्
स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ युक्तिरिति । पक्तिमारभ्य भेदं यावदष्टौ संहत्य द्वादशसंख्यकानि एतानि अङ्गानि मुखे भवन्तीति शेषः ॥ २ ॥
तोऽपक्षपं लक्षयति-काम्याज्यस्योति । काव्याऽयंस्यदृश्यकाव्यादर्शनीय. वृत्तान्तस्य । समुत्पत्ति: संक्षेपेणोपक्षेपणम् उपक्षेप इति, स्मृतः चिन्तितः ।
विवृणोति-काव्या इति। काव्याऽर्थः = इतिवृत्तलक्षणप्रस्तुताऽभिधयः = इतिवृत्तं लक्षणं ( स्वरूपम् ) यस्य सः तादृशः प्रस्तुताऽभिधेयः (प्रस्तुत: = प्रातः, अपिधेयः = कथनीयः ) स कायार्थः।
उपक्षेपमुदाहरति यथा वेण्या भीम इति । लामाऽमलेति। 'स्वस्था भवन्तु कुरुराजसुता: समस्याः" इति सूत्रधारस्योक्ति श्रुत्वा प्रविष्टस्य भीमायोक्तिरियम् । पार्तराष्ट्राः धृतराष्ट्रपुत्रा दुर्योधनादयः । लामेस्यादिः०. लाक्षागृहाउनल: (लाक्षागृहे= जतुभवने, अनल: अग्निसंयोजनम ) । विषाऽन्नं (विषमयभक्ष्यप्रधानम् ); सभाप्रवेशः (छलबूतविधानाय गोष्ठीप्रवेशनम् ) । इत्येते. कार्यः, मः = अस्माकं पाण्डवानां, प्राणेष अतुप, जीवनविषयेविति भावः । वित्तनिचयेषुष-धनसमूहेषु ष, प्रहत्य'प्रहारं कृत्वा, ततश्च पाण्डववधूपरिधानकेशान् = गण्डववध्वाः (द्रौपचाः) परिधान (वस्त्र, शाटिकारूपम् ) के शान् = शिरोरुहान, आकृष्य = आकर्षणं कृत्वा, एतानि कुकर्माणि कृत्वात भावः, मयि भीमसेनेन, जीवति-प्राणान्धारयति सति । स्वस्था:स्वास्थ्ययुक्ताः, भवन्ति-भविष्यनि, "वर्तमानसामीप्ये वर्तमानवढे"ति भविष्यत्सामी ये लद । काकुप्रश्नेनं न स्वस्था भविष्यन्तीति भावः । वसन्ततिलका वृत्तम् । .. युकिसे लेकर भेद तक बाठ, इस प्रकार मुखसन्धिमें बारह भेद होते है ।।२।।
काव्याऽर्थ अर्थात् इतिवृत्तकी उत्पत्तिको "उपक्षेप" कहते हैं। जसे वेणीसंहारमे भीमसेन कहते हैं
लाक्षागृहमें अग्नि लगाना,विषयुक्त अन्न खिलानेसे और तसभामें प्रवेश करानेसे हमारे प्राणोमें और धनराशियोंमें प्रहार कर पाण्डवोंकी वधू (द्रौपदी ) के वस्त्र और केशोंको गोचकर धृतराष्ट्रके पुत्र ( दुर्योधन आदि ) मेरे जीते जी स्वस्थ होंगे?