________________
षष्ठः परिच्छेदः
अथ निर्वहणम् -
बोजवन्तो मुखाद्या विप्रकीर्णा यथायथम् ॥ ८ ॥
एकाथमुपनीयन्ने यत्र निर्वहणं हि तत् ।। यथा-वेण्याम् , 'कञ्चुकी-(उपसृत्य, सहर्षम् ) महाराज ! वर्धसे। अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः' इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिबीजानां निजनिजस्थानोपक्षितानामेकार्थयोजनम्। ___ यथा वा-शाकुन्तले सप्तमाङ्के शकुन्तलाभिज्ञानादुत्तरोऽर्थराशिः । । एपामङ्गान्याह
उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ८१.।। निर्वहणम् ( उपसंहृतिम् ) लक्षयति-बीजवन्त इति । यथायथं - यथास्वं, विप्रकीर्णाः = कविना उपक्षिप्ता:, बीजवन्तः = पूर्वोक्तबीजाऽर्थयुक्ताः, मुखाद्याः = मुखादिसन्धिचतुष्टयविषयाः, यत्रसन्धौ, एकाऽर्थ = मुख्यफलप्रयोजनम, उपनीयन्ते= युज्यन्ते, तत् निर्वहणम् - उपसंहतिः, हि = निश्चयेन ।
उपसंहृतिमुदाहरति-यथा वेण्यामिति । दुर्योधनेत्यादिः = दुर्योधनस्य ( सुयोधनस्य ) अतजेन ( ऊरुभङ्गजाता धिरेण ), अरुणीकृतं (रक्तीकृतम् ) सर्व. शरीरम् (सम्पूर्ण देहः) यस्य सः। दुर्लक्ष्यव्यक्तिः दुर्लक्ष्या (दुर्जेया) व्यक्तिः (प्रकाशः) यस्य सः, सोऽयं. भीमसेनः । एकाऽयोजनम् = एकस्य (प्रधानफलस्य द्रोपदीकेशसंहारादेः ) अर्थ ( निमित्त ) योजनम् ( उपकरणत्वेन सम्बन्धनम् )।
उदाहरणान्तरमाह-यथा वेति । अपर:शि:विषयसमूहः ।
मुखादिसन्धीनामङ्गेषु प्रामुखसन्धरङ्गान्यदिशति-उपोप इति । उपक्षेप. मारभ्य विलोमनं यावच्चत्वार्यङ्गानि ॥१॥
बीज वाले मुख आदि सन्धियाँ बिखरी जाकर जहाँ एक प्रयोजनमें लाई जाती हैं यह "निर्वहरण सन्धि" है ।। ८० ॥
जते वेगीसंह रमें -- कञ्चुकी-(पास जाकर हर्षपूर्वक) महाराज ! आपकी जय हुई है । ये भीमसेन दुधिनके रुधिरसे सब शरीर लाल हो जानेसे दुःखसे पहचाने जाते हैं । इत्यादिसे अपने अपने स्थानमें उपक्षिप्त द्रौपदीके केशसंयमन आदि मुखसन्धि आदि बीजों को एक अर्थ में गेजना की गई है। अथवा शाकुन्तलके सातवें अङ्कमें शकुन्तलाके अभिज्ञान शुष्ट अर्थ है। मुनिक बलों की करते हैं- उपक्षेपसे विलोभन तक चार' ॥१॥ ८सा