________________
साहित्यदपणे
आसादा पियवअण सुणिअ भविस्सदि इत्यादावुद्भदः । पुनरपि वासवदत्ताप्रत्यभिज्ञानाद् ह्रासः । सागरिकायाः सङ्केतस्थानगमने ऽन्वेषणम् । पुनर्द्धतापाशकरणे उद्भेदः ।
४३२
अथ विमर्श:
यत्र मुख्य फलोपाय उद्भिलो गर्भतोऽधिकः ।। ७९ ।। शापाद्यः सान्तरायश्च स विमर्श इति स्मृतः ।
:
यथा शाकुन्तले चतुर्थाङ्कादौ - 'अनसूया - पिअंवदे, जइवि गन्धव्त्रेण विवाहेण निबुत्तकल्ला सही सउन्तला अणुरुवभन्तुभाइणी संयुत्तति निरुद मे हिअअम्, तह वि एत्तिअं चिन्तणिब्जम्' इत्यत आरभ्य सप्तमाङ्को पक्षिप्ताच्छकुन्तला प्रत्यभिज्ञानात्प्रागर्थसच्चयः शकुन्तलाविस्मरणरूपविघ्नालिङ्गितः ।
1
" ही ही भोः ! कौशाम्बी राज्यलाभेऽपि न तादृशः प्रियवयस्यस्य परितोष यादृशो मम सकाशात् प्रियवचनं श्रुत्वा भविष्यती" ति संस्कृतच्छाया । अन्वेषणम् = अनुसन्धानम् ! विमर्श लक्षयति-यत्रेति । यत्र = सन्धो, मुख्यफलोपाय: = मुख्य फलस्य ( प्रधानप्रयोजनस्म) उपायः ( हेतुः ) । गर्भतः - गर्भसन्धेः अधिकः - प्रचुरः, उद्भिन्नःप्रकाशितो भवति, एवं च शापाद्यं := दुरेषण प्रभृतिभिः, माद्यपदेन भयादिग्रहणम् । साऽन्तरायश्र = प्रतिबन्धयुक्त भवति स विमर्शः विमर्शनामा सन्धिः स्मृतः चिन्तितः ।। ७९ ।।
विमर्श मुदाहरति-- यथाशाकुन्तले इति । "प्रियंवदे ! यद्यपि गान्धर्वेण विवाहेन निर्वृत्तकल्याणा प्रियसखी शकुन्तला अनुरूप भर्तृभागिनी संवृत्तेति निर्वृत्तं मे हृदयं तथाऽप्येतावच्चिन्तनीयम् ।" इति संस्कृतच्छाया । अर्थसश्वयः = वृत्तान्तसमूहः । शकुन्तला विस्मरणेत्यादिः ० ।
"विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमोदितामिव ।।' ( शाकुन्तले ४
- १ ) ।
इति दुर्वाससः शापेनाऽविस्मरणम् ।
मित्रको मेसा परितोष नहीं होगा जैसे कि मुझसे प्रिय वचन सुनकर होगा" इत्यादिमें उभेद है। फिर भी वासवदत्ताको पहचाननेसे ह्रास है । सागरिका के सङ्केतस्थानमें atter अन्वेषण है । फिर लतापाश बनानेसे उभेद हो गया है ।
जहाँ मुख्य फलका उपाय गर्भसन्धि से अधिक उद्धिन्न हो, परन्तु शापादियों से विघ्नयुक्त हो वह "विमर्श सन्धि" है ।। ७९ ।।
जैसे माकुन्तल के चतुर्थं अकके आरम्भमे, अनसूया - "प्रियंवदे ! यद्यपि गान्धर्व विवाहसे कल्याणभागिनी प्रियसखी योग्य पतिको प्राप्त करनेवाली हो गई इस कारण मेरा चित्त सुखी है, तो भी इतना विचार करना चाहिए" यहाँसे आरम्भ कर सातवें में रखे गये शकुन्तलाके प्रत्यभिज्ञान ( पहचान ) से पहले का कथा भाग शकुन्तला के विस्मरणरूप विघ्नसे युक्त है ।