SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४३१ रागवीजस्य प्रथमाङ्कोपक्षिप्तस्य : सुसंगता--विदूषकाभ्यां ज्ञायमानतया किंचिल्लक्ष्यस्य वासवदत्तया चित्रफलकवृत्तान्तेन किश्चिदुन्नीयमानस्योदेशरूप उभेदः। फलप्रधानारायस्य प्रागुद्भिन्नस्य किश्चन ।। ७ ।। गर्भो यत्र समुभेदो हासान्वेषणवान्मुहुः । फलस्य गर्भीकरणादर्भः। यथा रत्नावल्यां द्वितीयेऽङ्के--'सुसंगतासहि, अदक्खिणा दाणिं सि तुमं जा एवं भट्टिणा हत्थेण गहिदा वि कोवं ण मुश्चसि' इत्यादौ समुद्भेदः । पुनर्वासदत्ताप्रवेशे ह्रासः । तृतीयेऽङ्के-'तद्वार्तान्वेषणाय गतः कथं चिरयति वसन्तकः' इत्यन्वेषणम् । विदूषकः-ही ही भोर, कोसम्बीरब्जलम्भेणावि ण तादिसो पिअवअस्सस्स परितोसो जादिसो मम (तत्काल ), प्रथमाको क्षिप्तस्य = प्रथमाझे कृतोपक्षेपस्य । अनुरागबीजस्य - आसक्तिरूपबीजस्य. उन्नीयमानस्य-अनुमीयमानस्य । उद्देशरूप:-प्रकाश स्वरूपः। गर्भ लक्षात-फलप्रधानोपायस्येति । प्राक् = पूर्वसन्धिद्वये, किचन उद्धिन्नस्प - किञ्चित् प्रकाश प्राप्तस्य, फलप्रधानोपायस्य = फलस्य (प्रयोजनस्य) यः प्रधानोपाय: ( मुख्य कारणम् ), तस्य । यत्र = सन्धी, मुहुः - वारं वारं, ह्रासाs. न्वेषणवान् = ह्रासः (तिरोमावः) अन्वेषणम् ( अनुसन्धानम् ) तद्वान् ( तक्तः ), समुद्भेदः = प्रारट्यं भवति, सगर्भ:-गर्भसन्धिः । स्मृतः चिन्तितः ॥ ७८ ॥ _ विवृणोति-फलस्यति । फलर-प्रयोजनस्य, गर्भीकरणात् = अभ्यन्तरी. करण' गर्भः । उदाहरति-यथेति। "सखि ! अदक्षिणा इदानीम् असि त्वं या एवं भ हस्तेन गृहीता अपि कोप न मुञ्चसि।" इति संस्कृतच्छ'या। समुद्भः प्राकटयम्। अनुरागस्येति शेष: । ह्रासः-तिरोभावः । ८. नुराग यीज का पहले अङ्क में उप क्षप्त है उसे सुमंगता और विदूषकने जाना अतः वह कुछ लक्ष्य हुआ एवम् वासवदत्ताने चित्रके वृत्तान्त से कुछ कल्पना करली अतः अलक्ष्य भी हुआ। . पूर्वसन्धिमें कुछ प्रकाशित हुए फलप्रधान उपायका जहाँ ह्रास और अन्वेषणसे युक्त होकर बारंबार विकास हो उसे "गर्भसन्धि" करते हैं ॥ ७८ ॥ . फलको भीतर रखनेसे "गर्भ" सन्धि कहते हैं। जैसे रत्नावलीके दूसरे अमें सुसंगता - राख ! तुम अनुसार हो जो इस प्रकार स्वामीसे हाथसे गृहीत होकर भी क्रोध नहीं छोड़ती हो । इत्यादिमें समुद्भेद है। फिर वासवदत्ताके प्रवेश में हास है। तीसरे अङ्क में "उसके वृत्तान्त के अन्वेपणके लिए गये हुए वसन्तक कैसे विलम्ब कर रहे हैं' यह अन्देषण है। विपक-वाह वाह ! कौशाम्बी राज्यले लाभसे भी प्रिय .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy