SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः सावस्था फलयोगः स्याद्यः समग्रफलोदयः ॥ ७३ ॥ यथा - रत्नावल्यां रत्नावली लाभश्चक्रवर्तित्वलक्षणफलान्सर लाभसहितः । एवमन्यत्र । यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः । पञ्चधवेतिवृत्तस्य भागाः स्युः पञ्च सन्धयः ॥ ७४ ॥ तल्लक्षणमाह अन्तर कार्थसम्बन्धः सन्धिरेकान्वये सति । प्रयोजनेनान्वितानां ४२९ एकेन सन्धिः । तद्भ ेदानाह कथांशानामवान्तरे कप्रयोजनसम्बन्धःः फलागम ( फलभोगम् ) लक्षयति - साऽवस्येति । यः समग्रफलोदयः = समग्राणां (संपुर्णानाम् ) फलानां ( प्रयोजनानाम् ) उदय (उद्भव ) सः, फलयोग: = फलागमः, सा अवस्था, स्वात् = भवेत् ॥ ७३ ॥ फलाऽऽगम मुदाहरति — यथेति । चक्रवर्तिलक्षणेत्यादिः = चक्रवतित्वलक्षणं ( साम्राज्यस्वरूपम् ) यत् फलान्तरम् ( अन्यत् फलं = प्रयोजनम् ) तल्लाभसहितः ( तत्प्राप्तिसहकृत: ) । सन्धीन्निर्देष्टुमुपक्रमते - यथासंख्यमिति । आभिः - पूर्वोक्ताभिः । पञ्चभिः, अवस्थाभिः, आरम्भादिभिः । यथासंख्यां = सक्रमं योगात् = सम्बन्धात्, इतिवृत्तस्यरूपकवृत्तान्तस्य पञ्चधा एव प्रकारपञ्चकेन एव, भागाः = अंगाः, पव सन्धयः स्युः ।। ७४ ॥ सन्धिलक्षणमाह - प्रन्तरंकेति । एकाऽन्वये एकस्य ( मुख्यप्रयोजनस्य ) अन्वये ( सम्बन्धे ) सति, अन्तरेकाऽर्थसम्बन्धः (अवान्तरं कप्रयोजनसम्बन्धः, "सन्धिः" । विवृणोति - एकेनेति । एकेन, प्रयोजनेन - मुख्यफलेन, अन्वितानाम्-अ =अन्वयसम्बद्धानां कथाsशानां वृत्तान्तभागानाम्, अवान्तरैकप्रयोजनसम्बन्धः = रूपकैकः देशप्रयोजनयोगः, सन्धिः । जो समस्त फलका उदय है उस अवस्थाको “फलागम" कहते हैं ॥ ७३ ॥ जैसे रत्नावली में रत्नावलीका लाम और चक्रवर्तित्व प्राप्तिरूप दूसरे फल से सहित है । इसी तरह अन्यत्र भी समझें । इन पाँच अवस्थाओंके सम्बन्धसे इतिवृत्तके पाँच माग हो यथासंख्य ( क्रम ) से पांच सन्धिय होती है ।। ७४ ॥ उनका लक्षण कहते हैं- एक प्रयोजनसे अन्वित कथाशोंके अवान्तर एकप्रयोजनसे सम्बन्धको "सन्धि" कहते हैं । सन्धिके मेदोंको कहते हैं
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy