SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः तत्र- * भवेदारम्भ औत्सुक्य यन्मुख्यफलसिद्धये ॥ ७१ ॥ यथा--- रत्नावल्यां रत्नायश्यन्तः पुरनिवेशाथं यौगन्धरायणस्थीत्सुक्यम् । एवं नायकनायिकादीनामत्यौत्सुक्यमा करेषु बोद्धव्यम् । प्रयत्नस्तु फलावाप्तौ व्यापाराऽतित्वरान्वितः । यथा रत्नावल्याम् - 'वह िण अस्थि अण्यो दंसण उबाओ ति जधा तथा आलिहिअ जधासमीहिदं करइस्सम' इत्यादिना प्रतिपादितो रत्नावल्याचित्रलेखनादिर्वत्सराज सङ्गमोपायः । यथा च-रामचरिते समुद्रबन्धनादिः । नामतस्ता निर्दिशति - प्रारम्भेति । आरम्भो यत्नः प्राप्त्याशा, नियताप्ति:फलागमति । आरम्भं लक्षयति- भवेदिति । मुख्यफलसिद्ध = नुख्यफलस्य ( नायक- प्रधानप्रयोजनस्य ) सिद्धये (निष्पत्तये ) यत् औत्सुक्यं = नायकादेशेत्कण्ठ्य, स आनो भवेत् ।। ७१ ॥ आरम्भमुदाहरति-- यथा रत्नावल्यामिति । आरुरेषु - उपजीव्य प्रत्येषु । प्रयत्नं लक्षयति-- प्रयत्नस्त्विति । फलावाप्तौ = नायकस्य नायिकाया वा मुख्यप्रयोजनप्रती विषये, अतिस्वराऽन्वितः = अतिशय क्षिप्रतायुक्तः, व्यापारः क्रिया प्रयत्नो भवेत् । - प्रयत्नमुदाहरति- -- यथा रत्नावल्यामिति । "तथाऽपि नास्ति अन्यो दर्शनो-पाय इति यथा तथा आलिय यथासमीहितं करिष्यामीति संस्कृतच्छाया | ओलिख्य = चित्रयत्वा वत्सराजमूर्ति मिति शेषः यथासमीहितम् अभीष्टानुसारम् । 1 जैसे --- आरम्भ, यल, प्रत्याशा, नियंताप्ति और फलागम । मुख्य फलकी सिद्धिके लिए जो उत्कण्ठा है वह "आरम्भ" है ।। ७१ । जैसे रत्नावली में रत्नावलीको अन्तःपुरमें रखने के लिए यौगन्धरायणकी उत्कण्ठा है । इसी प्रकार नायक और नायिका अदियोंकी उत्कण्ठाको आकर ( मूल ) ग्रन्थों में जानना चाहिए । फल की प्राप्तिके विषय में अत्यत शीघ्रतासे युक्त व्यापार 'प्रयत्न" है जैसे रत्नावली में - "तो भी दर्शनके लिए दूसरा उपाय नहीं है इसलिए किसी भी प्रकार से लिखकर इच्छा के अनुसार करूंगी।" इत्यादि वाक्यसे प्रतिपादित रत्नावलीका चित्रलेखन आदि वत्सराजके समागम का उपाय " प्रयत्न" है। जैसे रामचरित में समद्र-बन्धन आदि ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy