________________
४२६
साहित्यदपणे
तत्रं . पताकेति । पताका नायकफलं निर्वहणपर्यन्तमपि पताकाया: प्रवृत्तिदर्शनात्' इति व्याख्यातमभिनवगुप्तपादः।
प्रासङ्गिक प्रदेशस्थं चरितं प्रकरी मता ।। ६८ ।। . यथा-कुलपत्यक्के रावणजटायुसंवादः।
प्रकरी नायकस्य स्यान स्वकीयं फलान्तरम् । यथा-जटायोः मोक्षप्राप्तिः।
अपेक्षितं तु यत्साध्यमारम्भो यभिवन्धनः ।। ६९ ॥
समापनं तु यत्सिद्य तत्कायमिति संमतम् । यथा-रामचरिते रावणवधः।
अवस्था. पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।। ७० ॥ . प्राप्नोति । तत्र पताकापदस्याऽथः पताकानायकफलत्वेन विवक्षितः, निम्हणपर्यन्तमपि पताायाः प्रवृत्तिदर्शनादिति अभिनवगुप्तपादाचार्यः व्याख्यातम् ।
प्रकरों लभयति-प्रासनिकमिति । शासङ्गिक प्रसङ्गात उपस्थितं प्रदेशस्थम्एकदेशमात्रस्थितं, चरित-चरित्रं, प्रकरी मताप्रकरीत्वेनाऽभिमता ॥ ६८॥
उदाहरति-कुलपत्य इति ।
प्रकरीनायकस्येति । प्रकरीनायकस्य -जटायुप्रभृतेः, स्वकीयं = नजं, फला. न्तरम् = अन्यत् फलं (प्रयोजनम), न स्यात, आनुषङ्गिकत्वेने'त भावः । तद अपेक्षित कंतु मिष्ट, यत साध्यं साधनीयं, यनिबन्धनः यदुद्देश्यकः, आरम्मः-प्रथमप्रवृत्तिः ।६९।
____ यसिद्धप-यस्य सिद्धच ( निष्पत्यै ), समाग्न सामग्रीसंग्रहः, तत् "कार्यम्" इति संमतम् = विदुषामभिमतम् ।
उदाहरति-यथा रामचरित इति ।
कार्यस्य पञ्चाऽवस्था निर्दिशति-प्रवस्था इति। फलाथिभिः = प्रयोजना. काक्षिभिः, पुरुषः, प्रारब्धस्य कृताऽरम्मस्य, कार्यस्य पञ्च-पञ्चसंध्यकाः, अवस्था:= अङ्गानि, भवन्तीति शेषः ॥ ७० ॥
उसमें "पताका" शब्दसे पताकाके नायक का फल लिया जाता है, निर्वहण सन्धि पर्यन्त मी पताकाकी प्रवृत्ति देखनेसे ऐसी अभिनवगुप्तपादाचार्यने व्याख्या की है।
प्रसङ्गसे आये हुए एक देशस्थित चरित्रको "प्रकरी" कहते हैं ॥ ६८ ॥ जैसे कुलपत्यङ्कमें रावण ओर जटायुका संवाद "प्रकरी" है।
प्रकरीके नायकका अपना भिन्न फल नहीं होता है। जो साध्य अपेक्षित है, जिसके लिए आरम्भ है ।। ६९ ॥
जिसकी सिद्धि के लिए उपायसग्रह है, वह "कार्य" माना गया है। जैसे रामचरितमें 'रावणवध' कार्य है। फलकी इच्छा करनेवालोंसे प्रारब्ध कार्यको पाँच अवस्थाएं होती हैं ॥७॥