SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः सति यथा - रत्नावल्यामनङ्गपूजा परिसमाप्तौ काव्यार्थ विच्छेदे 'उदयनस्येन्दोरिवोद्वीक्षते ' इति सागरिका श्रुत्वा ' ( सहर्षम) कथं एसो सो उदअणणरिन्दो' इत्यादिर बान्तरार्थहेतुः । व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते । ४२५ यथा - रामचरिते सुग्रीवादेः, वेण्यां भीमादेः, शाकुन्तले विदुषकस्य चरितम् । पताकानायकस्य स्थान स्वकीयं फलान्तरम् || ६७ ॥ गर्भे सन्धौ विमर्शो वा निर्वाहस्तस्य जायते । यथा - सुग्रीवादेः, राज्यप्राप्त्यादि । यत्त मुनिनोक्तम्'आ गर्भाद्वा विमर्शाद्वा पताका विनिवर्तते ॥ इति । उदाहरति-- रत्नावल्यामिति । कथाऽर्थविच्छेत्रे = कथाऽर्थस्य ( वृत्तान्तकदेशस्य ) विच्छेदे ( अवसाने प्राप्त ) सति । उताको लक्षयति-व्यापीति । व्यापि = व्यापकम्, उपसंहारं यावत्स्थायीति । तादृशं प्रासङ्गिकं = प्रसङ्गवशादुपस्थितं वृत्तं = बृत्तान्तः, "पताका" इति अभिधीयते । उदाहरति- रामचरित इति । रामचरिते सुग्रीवादेर्वेणीसंहारे भीमसेनादेः शाकुन्तले विदूषकस्य चरितं "पताका" इति । ताकायां विशेषमाह - पताकानाबकस्येति । पताकानायकस्य = सुग्रोवादे ! स्वकीयम् - आरमीयं स्वमात्रोपकारीति भावः । फलान्तरम् = अन्यत् फलं न स्यात् ॥६७॥ गर्भे विमर्श वा सन्धी, तस्य = पताका नायकस्वकीय फलस्य, निर्वाह = निरणं, समाप्तिरिति भाव: । जायते = निष्पद्यते । उदाहरति यथा सुप्रीवादेः राज्यप्राप्यादि । मुनिवाक्यं विविनक्ति - यत्विति । यत्तु मुनिना = भरतमुनिना । आ गर्भा= सन्धिपर्यन्तम् आ विमर्शात् = विमर्शसन्धिपर्यन्तं वा पताका विनिवर्तते = समाप्ति जैसे रस्नावली में कामदेवको पूजाकी समाप्तिमें कथार्थक विच्छेद होनेपर " ददयनस्येन्दोरिवोद्वीक्षते " इत्यादि पद्य सुनकर सागरिका ( हर्ष के साथ ) "कैसे ये बे उदयन राजा है" सागरिका का यह कथन अवान्तर कथाके अविच्छेदका कारण है । व्यापक और प्रासङ्गिक चरित्रको “पताका" कहते हैं । जैसे रामचरितमें सुग्रोव आदिका, वेणीसंहार में भीम आदिका और शाकुन्तल में विदूषकका चरित्र साका" है । पताका नायकका अपना मित्र फल नहीं होता है ।। ६७ ।। गर्भ वा विमर्श सन्धि में उसका निर्वाह होता है । जैसे सुग्रीव आदिकी राज्यप्राप्ति आदि । मुनिने जो कहा है- गर्भसन्धिके पूर्व विमर्श सन्धि के पूर्व पताका समाप्त होती है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy