________________
वष्ठः परिच्छेदः
यथा-शाकुन्तले। विष्कम्भकारपि नो वधो वाच्योऽधिकारिणः ॥ ६३ ।।
अन्योऽन्येन तिरोधानं न कुद्रिसवस्तुनोः । रस शृङ्गारादिः । यदुक्तं धनिकेन
चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् । रसं वा न तिरोध्याद्वस्त्वलकारलक्षणः ।।' इति ।। बीजं विन्दुः पताका च प्रकरी काय मेव च ।। ६४ ।।
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि । उदाहरति । यथा शाकुन्तल इति ।
विष्कम्भकायरिति । विष्कम्भकाद्य रपि, अधिकारिणः = प्रधानफलप्रमोः, नायकादेरिति भावः । वध: व्यापादनं, नो वाच्यः न वक्तव्यः, कविनेति शेषः ।।६३।
अपि शब्दादकैरपि नो वाच्य इति सूचितम्, रसविच्छेदादिति भावः । तथा अन्योन्येन = मिथः, रसवस्तृनोः = अमीष्टरसवृत्तान्तयोः, तिरोधानं = व्यवधान, न कुर्यात -- नो विदधीत कविरिति शेषः ।
उक्ताऽयं धनिकमतेन समर्थयते-न चेति । अतिरसतः = अतिशयरससम्पत्,ि वस्तु = वृत्तान्तं, दूर = विप्रकृष्टं। विच्छिन्नता = विच्छेदं, न नयेत् =न प्रापयेत्, एवं च वस्त्वङ्कारलक्षणः = वृत्तान्ताऽलङ्कारस्वरूपः वा, रसं = शृङ्गारादिरसं, न तिरोदध्यात = न तिरोहितं कुर्यात्कविरिति शेषः ।
. अर्थप्रकृतीरुद्दिशति-बीजमिति । बीजं, 'बिन्दुः पताका प्रकरी कार्य पेति ।। ६४॥
पञ्च प्रकृतयः = अर्थसिद्धिहेत :, ज्ञास्वा = विदित्वा, यथाविधि = विधिपूर्वकं,. योज्या = योजनीया:, कविनेति शेषः । एता एवाऽर्थप्रकृतयः प्रथम नाटकलमण. प्रकरणे-नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिप्त मन्वितम् ।" इति सन्धिपदेन ध्यपदिष्टा इति बोध्यम्। .
जैसे शाकुन्तल में। . विष्कम्भक आदिसे भी अधिकारीका वा नहीं करना चाहिए ।। ६३ ॥ शृङ्गार आदि रस और दस्तुका परस्परमें व्यवधान न करे।
धनिकने जो कहा है-वस्तुको रससे दूर तक व्यवहित न करे और वस्तु और अलङ्करके सन्निवेश से राको भी विहित न करे ।
बीज, बिन्द्र, पताका, प्रकरी और कार्य ।। ६४ ॥
ये पाँच अर्थ-प्रकृतियाँ ( प्रयोजन की सिद्धि के कारण ) हैं इनकी विधिपूर्वक योजना करनी चाहिए।