________________
साहित्यदर्पणे
: एतच धनिकमतानुसारेणोक्तम् । अन्ये तु - ' अङ्कावतरणेनेवेदं ''गतार्थम्' इत्याहुः ।
अपेक्षितं परित्याज्य नीरसं वस्तु विस्तरम् । यदा संदर्शयेच्छेपमामुखानन्तरं तदा ।। ६१ ।। कार्यो विष्कम्भको नाट्य आमुखाक्षिप्तपावकः ।
यथा - रत्नावल्यां यौगन्धरायणप्रयोजितः !
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।। ६२ ।। आदावेव तदाऽङ्क े स्यादाखाक्षे संश्रयः ।
४२२
ध्वनिक मतानुसारेण ध्वनिकस्य ( धनञ्जयस्य) मतानुसारेण, श्रन्ये स्थिति । अङ्काऽवतारेणैव = अङ्काऽवतारकक्षणेनैव, इदम् उपन्यस्तवीरचरितस्थानम् । गताऽयं - विगतप्रयोजनम् । अस्य प्रयोजनं नाऽस्तीति भावः । विश्वनाथकविराजमतेन तु इदमकमुखस्य प्रकारान्तरमेव ।। ६१ ।।
पेक्षितमिति । यदा, अपेक्षितम् = आकाङ्क्षितं, नीरसंरसरहितं विस्तरं दीर्घ, वस्तु = इतिवृत्तं, परिस्थस्य = विहाय, शेत्र = सरसं वस्तु यदा संदर्शयेत् = प्रदर्शयेद्, तदा, आमुखाऽनन्तरं = प्रस्तावनाऽनन्तरं, आमुखाऽऽक्षिप्त पात्रकः = आमुखेन ( प्रस्तावनया ) आक्षिप्तम् ( आनीतम् ) पात्रम् ( अभिनेता ) यस्य सः तादृशः किक, नाट्येकीपनाटके, कार्य:- कर्तव्यः, विष्कम्भकपदं प्रवेशका देवलक्षकम् || उदाहरति- यथेति ।
यदेति । यदा तु मूलात् एव = आरम्भात् एव सरसं वस्तु = वृत्तान्तः; प्रवर्तते = अवतिष्ठते ॥ ६२ ॥
तदा, आमुखाऽक्षेपसंश्रयः - आमुखेन ( प्रस्तावनया ) पात्रस्य य आक्षेप: ( प्रवेश सूचनम् ) तत्संश्रयः = तदाश्रयः, अङ्कः, आदावेत्र स्थात् ।
यह धनिकके मत अनुसार कहा है। अन्य लोग - " अङ्काऽवतारसे ही यह गताऽर्थ है " ऐसा कहते हैं ।
जो वस्तु आकाङ्क्षित होनेपर भी नीरस है उसे और विस्तर ( दीर्घ ) को छोड़कर शेष सरसको दिखलाता है तो प्रस्तावनाके अनन्तर उसीमें पात्रों की सूचना कर विष्कम्भक करना चाहिए ।। ६१ ।।
जैसे रत्नावली में यौगन्धरायणसे कराया गया है।
आरम्भ से ही सरस वस्तु प्रवृत्त हो तो प्रस्तावना से पात्र प्रवेशकी सूचना वाला. बक प्रारम्भ में ही हो ॥ ६२ ॥