________________
४२०
.
साहित्यदर्पणे
अथाङ्कावतार:
अङ्कान्ते सूचितः पास्तदकस्याविभागतः ।: ५८ ॥
यत्राङ्कोऽवतरत्येषोऽवावतार रति 'मृतः । यथा
अभिज्ञाने पञ्चमाङ्क पानेः सूचितः पठाइस्तदस्याङ्गविशेष इवावतीर्णः। अथाङ्कमुखम् -
या स्यादक एकस्मिनङ्कानां सूचनाऽखिला ॥ ५९ ॥
तदनमुखमित्याहुबीजाथख्यापकं च तत् । रङ्गमङ्गलानि = रङ्गस्थलोत्सवाः । प्रवर्तन्ता- कुर्वन्तु । "प्रवय॑न्ताम्" इति पाठान्तरे क्रियन्तामित्यर्थः ।
___ अङ्गाऽवतारं लक्षयति-प्रान्त इति । अहाते = बस्य ( यस्य कस्यचिदस्य ) अवसाने ( विरामे), पात्रः = नाटकस्य पात्रः, यत्र अङ्कः सूचित:प्रयोजितः, तदङ्कस्य = तस्य अङ्कस्य, अविभागतः = अविभागात ॥ ५ ॥ . बकः = अन्योऽङ्कः, अवतरति-प्रादुर्भवति, एषः = अयम् अङ्गाऽवतारः, स्मृतः स्मृतिविषयीकृतः । यति । मभिन्नाने अभिज्ञानशाकुन्तलनाटके । पञ्चमा पञ्चमाऽकान्ते । तदकस्य - अङ्गकाऽवतारस्य ।
अङ्कमुखं लक्षति-पोति। यत्र, एकस्मिन), बहकानाम, अकस्या, वस्तूनाम्, अखिला = समस्ता, सूचना-विज्ञप्तिः ॥ ५९॥
__अखिलानामङ्काना सूपना स्यादित्यर्थः । तत् "अमुखम्" इति आलङ्कारिकाः कथयन्ति । तच्च बीजाऽर्थख्यापक = बीजाऽर्थस्य ( वक्ष्यमाणस्याऽर्थप्रकृतिविशेषस्य ) ख्यापकं (सूचकम् ) भवतीति भावः । बड़ाऽवतारे तबमात्र सूचना; बमुखे तु समस्ताऽस्चनेति विशेषः । । मङ्गलोंको प्रवृत्त करें । इत्यादि । “रामने परशुरामको जीत लिया" इसप्रकार नेपथ्यमें
पात्रोंने सूचना को। . . पूर्व अङ्कके अन्तमें पात्रोंसे सूचित जो दूसरा 'अङ्क अवतीर्ण होता है उसे - "अाऽवतार" कहते हैं, वह अङ्क पहलेके अङ्कमें अविभक्त होता है ।। ५८ ।।
जैसे अभिज्ञानशाकुन्तलमें पांचवें अङ्कसे पात्रोंसे सूचित छठवा अक है वह ' उस अक ( अङ्काऽवतार ) का अङ्ग विशेषके समान अवतीर्ण है।
जहाँ एक अङ्गकमें सब अकोंकी समग्र सूचना होती है और जो बीजभूत अर्थका प्रतिपादमें करता है उसे "अङ्कमुद्ध" कहते हैं ॥ ९ ॥