________________
षष्ठः परिच्छेद
४१९
अथ प्रवेशक:
प्रवेशकोऽनुदात्तोऽक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ ५७ ॥ अक्कद्वयस्यान्तरिति प्रथमाङकेऽस्य प्रतिषेधः। यथा-वेण्यामश्वत्थामाङ्क राक्षसमिथुनम् । ‘अथ चूलिका
अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका । यथा वीरचरिते चतुर्थाङ्कत्यादौ-( नेपथ्ये ) भो भो वैमानिकाः, प्रवर्तन्त रङ्गमङ्गलानि' इत्यादि। 'रामेण परशुरामो जितः' इति नेपथ्ये पात्रः सूचितम् । दश्यते । प्राकृतभाषाया भेदी यथा भाषाऽर्णवे--
"भाषा मध्यमपात्राणां नाटकादो विशेषतः । __महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥” इति । प्रवेशकं लक्षति-प्रवेशक इति । अद्वयस्य = अद्वितयस्य, अन्तः % मध्ये, अनुदात्तोक्मा - प्राकृतभाषया, बीचपात्रप्रयोजितः = अधमपात्रविहितः, नीच, पात्रेण= नीचपात्राभ्यां नीचपार्वा प्रयोजित: अर्थोपक्षेपकः, प्रवेशकः, विज्ञेयः वेदनीयः, शेयम् = अवशिष्ट लक्षणं, विष्कम्भके, यथा = इव, ज्ञेयम् । "वृत्तवतिष्यमाणाना" मित्यादि पूर्वोल्लिखितं लक्षणं ज्ञातव्यमिति भावः ।।.५७ ।।
__प्रथमाऽङ्के प्रवेश कस्य प्रतिषेधः । उदाहरति-वेण्यामिति । वेण्या = वेणीसंहारनाटके।
अथ चूलिकां लक्षयति-अन्तरिति । अन्तर्जवनिका संस्थ:-तिरस्करिण्यात:स्थितैः पात्र: अर्थस्य = वस्तुविशेषस्य, सूचना = विज्ञापना, चुलिका।
चूलिकामुदाहरति-यथावीरचरित इति । धैमानिकाः = विमानचारिणः; कुण्डला । सङ्कीर्ण विष्कम्भक जैसे-रामाऽभिनन्दमें क्षपणक और कापालिका ।
नीच युक्तिसे नीच पात्रसे प्रयोजित अर्थोपक्षेपकको "प्रवेशक" कहते हैं; वह दो अकों के बीचमें होता है, अवशिष्ट विषय विष्कम्भकके समान होते हैं ॥ ५७ ॥
"अङ्कद्वयस्य अन्तः" ऐसा कहनेसे प्रथम अङ्क में इसका निषेध है । जैसे वेणीसंहारमें अश्वत्थामाङ्कमें राक्षसोंकी जोड़ी। . जहाँ पर्देके भीतर रहे हुए पात्रोंसे वस्तुकी सूचना होती है वह 'चूलिका" है । जमे वीरचरित में चौथे अखके आदिमें-(नेपथ्यमें) हे वैमानिको ! रङ्गभूमिमें