________________
४१८
. साहित्यदर्पणे
अथ केतेऽर्थोपक्षेपका इत्याह
अर्थोपक्षेपकाः पञ्च विष्कम्भक प्रवेशको । चूलिकाङ्काऽवतारोऽथ स्यादङ्कमुखमित्यपि ॥ ५४ ॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ।। ५५ ।। .मध्ये मध्यमाभ्यां वा पात्राभ्यां संप्रयोजितः । शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकलितः ॥ ५६ ॥ तत्र शुद्धो यथा— मालतीमाधवे श्मशाने कपालकुण्डला । सङ्कीर्णो यथारामाभिनन्दे क्षपणककापालिकौ ।
अर्थोपक्षेपकानुद्दिशति - अर्थोपक्षेपका इति । अर्थात् = कथावस्तूनि, उपनिपन्ति = उपस्थापयन्तीति अक्षेपकाः तेन पञ्च = पञ्चविधा यथा विकटकः, प्रवेशकः, चूलिका, अङ्काऽवतारोऽङ्कमुखं चेति ।। ५४ ।।
=
विष्कम्भकं लक्षयति- वृरोति । वृत्तविष्यमाणानां = वृत्ताः (अतीताः ) वर्तिष्यम: (आगामिनः ) ये कथांणा: ( कथाभागाः) तेषां निदर्शक: ज्ञापक, संक्षिप्ताऽर्थः = स्वरूपं कथावस्तु, अङ्कस्य, आदी पूर्व भागे, दर्शित: - प्रकाशितः, स विष्कम्भः । ५५॥ fararrer भेदो प्रतिपादयति तत्र शुद्धं लक्षयति मध्येनेति । मध्येन = मध्यमेन, नोच्चेन नो वा नीचेनेकपात्रेण, वा = अथवा, मध्यमाभ्यां द्वाभ्यां पात्राभ्यां संप्रयोजितः = संविहितः, "शुद्धः" स्यात् ।
सङ्कीर्ण लक्षयति--स स्थिति । सः नीचमध्यमकल्पितस्तु = नीचम् (अधमम् ) मध्यमं ( मध्यम् ) यत् पात्रं ताभ्यां कल्पितस्तु ( प्रयोजितस्तु ) सङ्कीर्ण: मिश्रः स्यात् ।। ५६ ।।
=
द्वाप्युदाहरति तत्रेति । मालतीमाधवे - तन्नामके प्रकरणे (रूपकविशेषे ) । तत्र च विष्कम्म शुद्ध त्राणं संस्कृतभाषित्वं मध्यमपात्राणां प्राकृतभाषित्यं लक्ष्यंपु
Ebarber
nararhi को बतलाते हैं
अर्थ उपक्षेपक (प्रस्तुत करनेवाले ) पांच हैं- विष्कम्भक, प्रवेश, चूलिका, अङ्काऽवतार और अङ्कमुख ।। ५४ ।।
बीते (भूत) और आनेवाले ( भविष्यत्) कथांशोका सूचक संक्षिप्त अर्थवाला 'विष्कम्भक" कहा जाता है । वह अङ्क आदिमें होता है ।। ५५ ।।
मध्यम वा दो मध्यम पात्रोंसे किये गये किम्भकको "शुद्ध विष्कम्भक" कहते हैं । नीच और मध्यम पात्रोंसे प्रयुक्त विष्कम्भकको "संकीर्ण विष्कम्भक" कहते हैं ।। ५६ ।। शुद्ध विonम्भक जैसे - मालतीमाधत्र ( प्रकरण ) में श्मशान में कपल