SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः अङ्कषु अदर्शनीया कथा युद्धादिकथा । वर्षावं तु यद्वस्तु तत्स्याद्वर्षादधोभवम् ।। ५२ ॥ उक्तं हि मुनिना 'अङ्कच्छेदे कार्य मासकृतं वर्षसनितं वापि । तत्सर्व कर्तव्यं वर्षाध्वं न तु कदाचित् ।।' एवं च चतुर्दशवर्षव्यापिन्यपि रामवनवासे ये ये विराधवधादयः कथांशास्ते ते वर्षवर्षावयवदिनयुग्मादीनामे कतमेन सूचनीया न विरुवाः। दिनावसाने कार्य यहिने नैवोपपद्यते । अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ॥ ५३ ॥ वर्षाऽधिकालव्यापिन्यां कथायां नियमं प्रतिपादयति-वर्षामिति । यत् वस्तु = वृत्तान्तः, वर्षात् - हायनान, ऊर्ध्वम् = अधिककालव्यापि, तत्-वस्तु, वर्षात्, अधोमवं = न्यूनकालव्याप्यं, वर्षाऽभ्यन्तरनिर्वत्यमितिभावः, स्यात्-मवेत् ।। ५ ।।। अत्राऽर्थे मुनिसम्मतिमाह-प्रच्छेद इति । मासकृतम् = एकमासनिर्वय॑म्, वा = अथवा, वर्षसञ्चितम् = संवत्सरनिवत्यं, सर्व, कार्यम् = इतिवृत्तम्, अच्छेदे = अङ्कसमाप्ती, कर्तव्यं = विधातव्यं, तु-परन्तु, कदाचित् =जातुचित्, वर्षात् संवत्स रात, ऊर्ध्वम् = अधिकम्, न कर्तव्यं, वर्षाऽधिककालनिर्वयं, न कार्यमिति भावः ।। विवणोति-एवं चेति । वर्षेति । वर्ष = संवत्सरः, वर्षाऽवयवः = मासः, दिनयुग्म-दिवसयुगल, सदादीनाम, आदिशब्देन एकदिनं ग्राह्यम् । एकत मेन अन्यतमेन, सूचनीयाः = सूच्याः, न विरुद्धाः = नो विरोधयुक्ताः ।। विनावसान इति । यत् = कार्य, दिनेन एव-सम्पूर्णदिवसेन एव, उपपद्यते= निष्पद्यते, तत् = कार्यम्, अवच्छेदम् = अखस्य छेदं ( समाप्तिम् ) विधाय, दिनाs. वसाने = दिनस्य अवसाने ( अन्त्यभागे ), अर्थोपक्षेपकः = विष्कम्भकादिमिः, वाच्यं = वक्तव्यं, नाटककारेणेति शेषः ।। ५३ ।। जो कथा वर्ष से अधिक कालकी हो उस वर्षसे कम समय को करना चाहिए।५२। मनि ने भी कहा है-जो कथा मास पर्यन्तकी वा वर्षपर्यन्तकी है उसे अङ्कच्छेद ( निष्कम्मक आदि )में सूचित करे कथाको वर्षसे अधिक समयवाली मत करे। एवं चेति । चौदह वर्षों तकके रामके वनवास में जो जो विराधवध आदि कथांऽश हैं उन उनको वर्ष, वर्षाऽवयव ( मास ); दो दिन और एक दिनमें सूचित करना, विरोध नहीं है। जो कार्य पूरे दिनसे होता हो उसे भी अकूकी समाप्ति कर दिन के शेष भागमें अर्थों पक्षेपकोंसे सूचित करें ॥ ५३ ॥ २७ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy