________________
४१४
साहित्यदर्पणे
भत्र दुर्योधनोरुभङ्गरूपप्रस्तुतसंक्रान्तमथोपक्षेपणम् ।
द्वयों वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।
प्रधानार्थान्तरक्षेपी पताकास्थानकं परम् ॥ १९ ॥ यथा-रत्नावल्याम
'दुद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धज़म्भा क्षणा
दायासं श्वासनोद्गमैरविरलैरातन्वतीमात्मनः ।
अप्रति । अत्र = अस्मिन्पद्य, दुर्योधनोरुमङ्गरूपप्रस्तुतसक्रान्तं = दुर्योधनस्य (सुयोधनस्य ) ऊरुमनरूपं ( सक्थिमनस्वरूपम् ) यत् प्रस्तुत (प्रकृतं वृत्तम् ), तस्मिन् संक्रान्तम् (पर्यवसन्नम् )। अर्थोपक्षेपणम् = अर्थस्य (रपकेतनमङ्गरूपस्य वाच्यस्य ) उपक्षेपणम् ( सूचनम् .)। .
चतुर्थं पताकास्थान निर्दिशति-द्वयर्थ इति । ( यत्र ) द्वयर्थः सुश्लिष्ट: काय. योजितः प्रधानाऽर्थाऽन्तराऽऽक्षपी वचनविन्यासः, सः, परं-पठाकास्थानमित्यन्वयः ।
यत्र, द्वयर्थः = दो ( उभी ) अथों (वाच्यौ ) यस्य सः, सुश्लिष्ट:-सुसम्बद्धः, अर्थद्वयेऽपीति शेषः । काव्ययोजित:= काव्ये ( पद्य ) योजितः (निवेशितः) । प्रधानाs
ऽन्त राक्षेपी प्रधान ( मुख्यम् ) यत् अर्थान्तरम् ( फलान्तरम् ) तत् आक्षिपति ( सूचयति ) इति प्रधानाऽर्थाऽन्तराऽक्षेपी, तादृशो वचनविन्यासः = वाक्यविन्यासः, सः, परम् = अपरं, पताकास्थानकम ॥ ४९ ॥ . उदाहरति-यथा रत्नावल्यामिति । उद्दामेति । अहम अद्य उद्दामोत्कलिका विपाण्डुररुचं प्रारब्धजम्भाम् अविरलः श्वसनोद्गमः क्षणात आत्मन आयासम् आतन्वतीम् अन्यां समदनां नारीम् इव इमाम् उदानलतां पश्यन् देव्या मुकं ध्रुवं कोपविपाटला ति करिष्यामीत्यन्वयः।
.उद्यानलतायां नायर्या च श्लिष्टोऽर्थः । अहम् = उदयनः, अद्य = अस्मिन्दिने, उद्दामोत्कलिकाम् = उधानलतापक्षे-उद्दोमा ( समधिका ) उदमताः ( उत्पन्नाः ) कोलकाः । कोरकाः ) यस्यां, ताम् । नारीपक्षे-उद्दामा ( समधिका) उत्कलिका ( उत्कण्ठा ) यस्यां ताम् । विपाण्डुररुचम्-उद्यानलतापक्ष-विपाण्डुरा ( अधिकपाण्डुः, पुष्पविकासादिति शेषः ) रुक ( कान्तिः ) यस्याः, ताम् । नारीपक्षे-विरहादिति शेषः । प्रारब्धजम्माम-उद्यानलतापक्षे-प्रारब्धा (प्रकर्षेण भारब्धा) जम्मा (विकासः)
यहाँ दुर्योधनके उरुमङ्गरूप प्रस्तुत विषयमें दूसरे वर्षका सूचक हुआ है। - जहाँ दो बर्थोवाला, सुसम्बद्ध, काव्यमें निवेशित और दूसरे प्रधान अर्थका सूचक वचनका विन्यास है, वह तीसरा पताका स्थान है ॥ ४९॥ .
जैसे रत्नावलीमें है-से बढ़ी हुई कलियोंसे युक्त, दूसरे पक्षमें-अतिशय उत्कण्ठासे युक्त, पुष्पविकाससे सफेद कान्तिसे युक्त, दूसरे पक्षमें-सफेद वर्णसे युक्त,