SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४१३ लीनमव्यक्ताथम् , श्लिष्टन = सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोपेतम् , सविनयं = विशेषनिश्चयप्राप्त्या सहितं संपाद्यते यत्तत्ततीयं पताकास्थानम् ।. यथा वेण्यां द्वितीयेऽङ्क'कञ्चुकी-देव ! भग्नं भग्नम् । राजा-केन ? कञ्चुकी-भीमेन । राजा-कस्य ? कञ्चुकी-भवतः। राजा-आः ! किं प्रलपसि ? कञ्चुकी-(सभयम् ) देव ! ननु ब्रवीमि । भग्नं भीमेन भवतः। राजा - धिंग वृद्धापसद ! कोऽयमद्य ते व्यामोहः ? कचुकी-देव ! न च्यामोहः। सत्यमेव-भग्नं भीमेन भवतो मरुता रथकेतनम्। ___ पतितं किङ्किणीकाणबद्धाक्रन्दमिव झितौ ।' विवृणोति । लोनम्-अन्य ताऽर्थम् । अव्यक्तः. ( अस्पष्टः ) अर्थः ( वक्त्रभि. प्रायः ) यस्मिस्तत् । सम्बन्धयोग्येन = प्रस्तुनाऽन्धयोचितेन । उदाहरति-यथा वेश्यां ततीय इति । भीमेन = भयङ्करेण, भीमसेनेन । प्रलपसि = अनर्थ ब्रवीषि । नन्धिति निश्चये । वृवापसद-बद्धाऽधम । व्यामोहः= विशिष्टमज्ञानम् । भग्नमिति । भीमेन महता भग्न भवतो रथकेतन किङ्किणीजालबद्धाकन्दम् इव क्षिठो पातितमित्यन्वयः । ___ कञ्चुकी दुर्योधनं प्रति वायुकृतं रथपताकारातन सूचयति । हे महाराज !, भीमेन= भयानकेन, मरुता = वायुना, भग्नम्-आदितं, भवतः = तव, रयकेतनं = ध्वजः, किङ्किणीजालबद्धाक्रन्दम् हकिङ्किणीजालेन (मुद्रघण्टिकासमूहेन ) बद्धः ( कृतः) बाक्रन्दः ( रोदनध्वनि: ) येन तद, तादृशं सत् । शितो-भूमी, पातितं निपातितम् । अनुब वृत्तम् । उत्प्रेक्षाऽलङ्कारः । . जैसे वेणीसंहारमें दूसरे प्रहमें-कञ्चुकी-"महाराज ! भग्न हुआ"। राजा किससे ? । कञ्चुकी-भीमसे। राज-किसका ? कञ्चुकी-आपका। राजामोह ! क्या प्रलाप करते हो ? कञ्चुकी ( भयके साथ ) महाराज ! मैं कह रहा हूँ। भीमने आपका मन किया । राजा-धिक्, अधम बद्ध ! यह तुम्हारा कैसा मोह है ? कचुकी-महाराज ! मेरा मोह नहीं। सचमुच ही। भीम ( भयङ्कर ) वायुसे भग्न आपके रथका ध्वज किङ्किणीसमूहके शब्दसे रोते हुएके समान होकर जमीनपर गिर पड़ा।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy