________________
४१२
साहित्यदर्पणे
पताकास्थानकमिदं द्वितीयं परिकीतितम् ॥ ४७ ।। यथा वेण्याम्रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।'
अत्र रक्तादीनां रुधिरशरीरार्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनान्नेतमङ्गलप्रतिपत्तौ सत्यां द्वितीयं पताकास्थानकम् ।
___ अर्थोपक्षेपकं यत्तु लीनं सविनयं भवेत् ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥ ४८॥ श्रय ( सद्विषयकम् ), वचः = वाक्यं, भवतीति शेषः । तत् द्वितीयं पताकास्थानक, परिकीर्तितम् ।। ४७ ॥
____ उदाहरति-यथा वेण्या-"रक्तप्रसाधितभुवः" । व्याख्यातपूर्वमिदं पद्याचम् । सूत्रकारवचनमिदं क्रोधाद्भीमसेनेनाऽनूक्तम् ।
प्रति । अत्र = अस्मिन्पधे, रक्तादीना = रक्तादिशब्दानां, रुधिरशरीराऽर्थहेतुकश्लेषवशेन = रक्त दस्य रुधिराऽर्थे, एवं च विग्रहपदस्य शरीराऽर्थे श्लेषाऽलङ्कारवशेनेति भावः । एवं च "स्वस्था" इति पदस्य "स्वर्गस्था' इति श्लेषेणेति शेषः, बीजाऽर्थप्रतिपादनात् = भीमक्रोधोपचितयुधिष्ठिरोत्साहसूचनात, नेतृमङ्गलप्रतिपत्ती = सत्यां नेतुः ( नायकस्य युधिष्ठिरस्य ) मङ्गलप्रतिपत्ती (शत्रुनाशतो राज्यलाभरूपशुभबोधे सति) द्वितीयं पताकास्थानम् ॥ ___तृतीयं पताकास्थानं निर्दिशति-प्रर्थोपक्षेपकमिति । यत्तु वचः अर्थोपनेपकम् = अर्थस्य (प्रस्तुतवस्तुनः ) उपक्षेपकं ( सूचकम् ), लीनाम् = अव्यक्ताऽर्थम् । सविनयं = विशेषनिश्चयप्राप्त्या सहितम् । श्लिष्टप्रत्युत्तरोपेतं = श्लिष्टं ( श्लेषयुक्त; सम्बन्धयोग्यमभिप्रायाऽन्तरप्रयुक्तमिति भावः) यत् प्रत्युत्तरं, तेन उपेतं ( युक्तम ) भवेत इदं तृतीय भताकास्थानम्, रच्यते ।। ४८ ॥ स्थान" कहा गया है ।। ४७ ।।।
जैसे वेणीसंहारमें-"रक्तप्रसाधितभुवः'। जिन्होंने पृथ्वीको अनुरागसे अधीन कर लिया है, वा रक्त ( रुधिर ) से अलङ्कृत कर दिया है । "क्षतविग्रहाः" कलहको नष्ट करनेवाले वा नष्ट शरीरवाले कौरवलोग "स्वस्थाः" सुस्थितिसे युक्त वा मारे जानेसे स्वर्ग में स्थित, इसप्रकार रक्त आदि पदोंका रुधिर और शरीररूप अर्थ के हेतु श्लेष अलङ्कारसे बोज अर्थ ( कौरवोंका नाश ) के प्रतिपादनसे नायकके मङ्गलका ज्ञान होनेसे दूसरा पताकास्थान हो गया है । - जो अर्थोपक्षेपक ( दूसरे अर्थका सूचक ) लीन ( अस्पष्ट अर्थसे युक्त) श्लिष्ट (सम्बन्धयोग्य दूसरे अभिप्रायसे प्रयुक्त ) प्रत्युत्तरोंसे युक्त और सविनय (विशेष निश्चयको प्राप्तिसे युक्त ) हो उसे "तीसरा पताकास्थान कहते हैं ।। ४८ ।।