SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः यथा रत्नावल्याम् ___ 'वासवदत्तेयम्' इति राजा यदा तत्कण्ठपाशं मोचयति तदा तदुक्त्या 'सागरिकेयम्' इति प्रत्यभिज्ञाय 'कथं प्रिया मे सागरिका ? अलमलमतिमात्रं साहसेनामुना ते, त्वरितमयि ! विमुञ्च त्वं लतापाशमेतम् । चलितमपि निरोधु जीवितं जीवितेशे! .. क्षणमिह मम कण्ठे बाहुपाशं विधेहि ॥' अत्र फलरूपार्थसंपत्तिः पूर्वापेक्षयोपचारातिशयाद् गुणवत्युत्कृष्टा । __ वचः सातिशयं श्लिष्टं नानावन्धसमाश्रयम् । उदाहरति-यथेति । राजा = उदयनः, मोचयति - बन्धनापासं त्याजयति, तदुक्त्या = सागरिकावचनेन, प्रत्यभिज्ञाय = प्रतिबुध्य,। वासवदत्तेयमिति । भ्रमाऽपगमेति शेषः । प्रलमिति । अयोति कोमलामन्त्रणे, प्रिये सागरिके इति भावः । अमुनाएतेन; ते-तव, साहसेन-प्राणपरित्यागरूपेण बलात्कारकर्मणा. अतिमात्रम् अत्यर्थम्, अलम् अलम = पर्याप्तमिति भावः । संभ्रमे द्विरुक्तिः । त्वम्, एउम्, = इम, लतापाशं = बल्ली. बन्धन; त्वरितं - शीघ्र', विमुच = स्यज। जीवितेशे = हे प्राणेश्वरि ! चलित-गन्तु प्रवृतम् अपि, जीवितं - जीवन, निरोधु = निवारयितुम, दह-अस्मिन्, मम - प्रणयिनः, कण्ठे = गले, बाहुपाशं = भुजवन्धन, क्षणं = कश्चित्कालं, निधेहि-स्थाग्य । मालिनीवत्तम्। इति = एवं, फ़ रूपा = सागरिकारूपोद्दिष्टफलस्वरूपा, अर्थसम्पत्तिः = फल.. संझाप्तिः, पूर्वाऽपेक्षया-वासवदत्ताज्ञानापेक्षया, उपचाराऽक्षिणयात् = प्रीत्याधिक्योत्पादनादिति भावः, गुणवती = विशिष्टगुण संपन्ना, उत्कृष्टा = उत्तमा। ___द्वितीयं पताकास्थानकं निर्दिशति-वच इति । यत्र, साऽतिशयश्लिष्टम् =: अतिशयश्लेषसहितं, नाना बन्नसमाश्य-नानाबन्धः ( अनेकविशेषणसम्बन्धः ) तत्समा. जैसे रत्नावलीमे सागरिकाको राजा 'यह वासवदत्ता है" ऐसा समझकर उसके कण्ठपाश को छुड़ाते हैं तब उसकी सक्तिसे "यह सागरिका है ऐसा पहचानकर" यह कैसे मेरी प्रिया सागरिका है। "तुम इस साहसको मत करो मत करो। हे प्रिये ! तुम इस लतापाशको जल्दी छोड़ो । जाने के लिए प्रवन भी प्राणको रोकने के लिए कुछ समय तक मेरे गले में बाहुपाशको रातो॥ इस प्रकारसे फलरूप अर्थसंपत्ति पहलेसे भी उपचारकी अधिकतासे उत्कृष्ट है ! जहां अनेक बन्धोमें आश्रित अत्यन्त श्लेषयुक्त वचन हो यह दूसरा "पताका,
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy