________________
साहित्यदर्पणे
फले प्रधानफले । यथा बालरामायणे रामचरितम् । __अस्योपकरणार्थ तु प्रासङ्गिकपितीप्यते ।
अस्याधिकारिकेतिवृत्तस्य उपकरणनिमित्तं यच्चरितं तत्प्रासङ्गिकम् । यथा सुग्रीवादिचरितम् ।
पताकास्थानकं योज्यं सुविचार्यह वस्तुनि ॥ ४४ ॥ इह नाट्येयत्राथें चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते ।
आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ४५ ॥ तद्भदानाह-- -.. . सहसैवार्थसंपत्तिगुणवत्युपचारतः ।
पतांकास्थानकमिदं प्रथमं परिकीर्तितम् ।। ४६ ॥ प्रासङ्गिक वस्तु निरूपयति-प्रस्येति । अस्य = आधिकारिकेतिवृत्तस्य, उपकरणाऽयं = पोषणाऽयं तु, प्रासङ्गिक - प्रसङ्गन निवत्तं चरितं, कविभिः इज्यतेअभिलष्यते।
पेताकेति । इह = नाट्ये वस्तुनि, सुविचार्य - सम्यग्विमृश्य, पताकास्थान वक्ष्यमाणप्रकारं, योज्यं = योजनीयम् ॥ ४४ ॥
.. पताकास्थानकं लक्षयति-यति । यत्र = यस्मिन् स्थाने, अन्यस्मिन्, अर्थविषये, चिन्तिते-विचारिते, आगन्तुकेन-प्रस्तुतादिरेण, मावन = प्रकारेण, सहिलङ्गःतत्सदृशः, अन्य:अपरः, अर्थः । प्रयुज्यते - क्रियते, तत् पताकास्थानकम् ।। ४५ ।।
द्र दानाह-सहसेति । यत्र, सहसा एवअकितकारणेन एव, उपचारतःप्रीत्यनुकूलव्यापारात, गुणवती = उत्कृष्टगुणसंपन्ना, अर्थसम्पत्तिः = फलसमृद्धिः भवति, इदं प्रथमं पताकास्थानं, परिकीर्तितं = व्याख्यातम् ।। ४६ ।। .. ... जैसे बालरामायणमें रामचरित "आधिकारिक" है।
आधिकारिक इतिवृत्तके पोषणके लिए जो चरित्र है उसे "प्रासङ्गिक" कहते हैं, जैसे सुग्रीव आदिका चरित्र ।
नाटकमें पताकास्थानकी योजना अच्छी तरह विचार कर करनी चाहिए।।४४.।
जहाँपर एक विषयकी चिन्ता करनेपर आगन्तुक प्रकारसे उसी प्रकारका दूसरा विषय उपस्थित होता है उसे "पताकास्थान" कहते हैं ॥ ४५ ॥
पताकास्थानके भेदोंको कहते हैं
जहाँपर सहसा उपचार ( प्रीतिके अनुकूल व्यापार ) से उत्कृष्ट फलप्राप्ति हो उसे पहला "पताकास्थान" कहा गया है ।। ४६ ।।