________________
४०६
साहित्यदर्पणे -
इति सूत्रधारेण पठितस्य वास्यस्यायें गृहीत्वा -- (नेपथ्ये) आः दुरास्मन् ! पृथा मङ्गलपाठक ! कथं स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ?' ततः सूत्रधारनिष्क्रान्तौं भीमसेनस्य प्रवेशः।
यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते । तेन . पात्रप्रवेशश्चेत्प्रयोगातिशयस्तदा ॥ ३६ ॥ यथा कुन्दमालायाम् -'(नेपध्ये ) इत इत इतोऽवतरत्वार्या। सूत्रधारः-कोऽयं खल्वार्याहानेन साहायकमपि मे सम्पादयति । (विलोक्य ) कष्टमतिकरुष वर्तते। लङ्केश्वरस्य भवने सुचिरं स्थिति
समेण लोकपरिवादभयाकुलेन। इतीति । अर्थ = वाच्य, गृहीत्वा = आदाय, कुरुराजसुस्थीभवनरूपमर्थमिति भावः । मयि = भीमसेने, बीवति = प्राणान्धारयति सति । स्वस्था: - सुस्थाः ।
प्रयोगाऽतिशय लक्षयति-पवीति । एकस्मिन् प्रयोगे, अन्य प्रयोगः, प्रयुज्यते यदि = अनुष्ठीयते चेत् ॥ ३६॥
उदाहरति-यति । आर्या = पूज्या; मत्र आर्या-सीता, इति नेपध्ये नटी: रूपस्तु सूत्रधारेणाऽवगत इति बोध्यः। संहायकं = साहाय्यम् । अतिकरणम् = अतिशयशोकाबहम
लकेश्वरस्यति । सीता लश्वरस्य भवने सुचिरं स्थिता इति लोकपरिवाद. भयाऽकुलेन रामेण गर्भगुर्गम् अपि जनपदाद निर्वासिता सीतां वनाय अयं लक्ष्मणः परिकर्वति इत्यन्धयः ।
सोता - जानकी, नवरा = रावणस्य, भवने = मन्दिरे, सुचिर-बहुकालं, दशमाससंमितमिति भावः । स्थिता = अवस्थिता इति = इत्थं, लोकपरिवादभयाऽऽकुलेन =.लोकानां (जनानाम् ) यः परिवार: ( अपवादः ) तस्मात् भयं ( भीतिः ),
सूत्रधारसे पठित ऐसे वाक्यका अर्थ लेकर- ( नेपथ्यमें ) ओह ! दुष्टस्वभाव! व्यर्षमङ्गलपाठक ! कैसे : स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः" अर्थात् "मेरे जीते हनेपर कैसे धार्तराष्ट्र ( दुर्योधन आदि) स्वस्थ ( सुस्थित ) हों" ऐसा वाक्याऽर्थ लेकर सूत्रधारके जानेके बाद भीमसेन का प्रवेश होता है।
'यदि एक प्रयोगसे दूसरा प्रयोग प्रयुक्त हो और उससे पात्रका प्रवेश हो तो उसे "प्रयोगाऽतिशय" कहते हैं ।। ३६ ॥ । सेकुन्दमालामें-(नेपथ्यमें ) आर्या यहाँसे उतरें यहाँसे उतरें।
सूत्रधार-यह कौन मेरी पत्नीके आह्वाहनसे मानों मेरी सहायता कर रहा है। ( देखकर ) कष्ट है अत्यन्त शोकजनक विषय है। रावणके भवन में बहुत समय तक