SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ षष्ठः पस्च्छेिन्ः निर्वासितां जनपदादपि गर्भगुर्वी __ सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥' अत्र नृत्यप्रयोगार्थ स्वभार्याद्वानमिच्छता सूत्रधारेण 'सीतां बनाय परिकर्षति लक्ष्मणोऽयम्' इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्क्रान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः। .. कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् । तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ॥ ३७॥ - यथा 'आसादितप्रकट-' (पृ. ३९९) इन्यादि । 'ततः प्रविशति यथामिदिष्ट राम:' तआकुलेन = ध्याकुलेन, रामेण = राघवेण, गर्भगुर्वीम् - गर्मेण ( क)-मुमै ( भारयुक्ताम् ) अपि, जनपदात = देशात्, निर्वासितां = बहिष्कृता; सीता-जानकी, वाय अरण्याय, अयं, लक्ष्मणः, परिकर्षति-अ'कर्षति । बसन्ततिलका वृत्तम् । प्रयोगाऽतिशयं “व्युत्पादयति-प्रति। नृत्यप्रयोगाऽयं माऽनुष्ठानाय; स्वभाऽऽह्वान = स्वस्य ( आत्मनः) भार्या ( सहमिणी, नटील - शेकः ) तस्याः आह्वानम् (आकारणम्) । स्वप्रयोगम् आत्मप्रयोगं, नृत्यरूपमिति भावः । भतिशयान:अतिक्रामण एव; प्रयोगः-सीताया वनपरिकर्षणरूप इति भावः। प्रवर्तकं लक्षयति-कालमिति । सूत्रधृक्-सूत्रधारः, यत्र-यस्मिन्, प्रवृत्ततदा वर्तमानं काल = समयं, शरदादिरूपमिति भावः । वर्णयेत् - वर्णन कुर्यात, तदाश्रयः = प्रवृत्त कालवर्णनाधारः। पात्रस्य - अभिने तुः, प्रवेशः - प्रवेशनं, तत् प्रवर्तकम् । अभिनये पात्र प्रवर्तयतीति प्रवर्तक मिति व्युत्पत्तिः ॥ ३७॥ रही हुई है ऐसे लोगोंके अपवादके भयसे आकुल रामसे देशसे भी निर्वासिनी सीताको लक्ष्मणजी बन जाने के लिए आकृष्ट कर रहे हैं। यहाँपर नृत्यके प्रयोगके लिए अपनी पत्नीको बुलाने की इच्छा करनेवाले सूत्रधारने "ये लक्ष्मण वन जानेके लिए सीताको आकृष्ट कर रहे हैं." कहकर सीता और लक्ष्मणके प्रवेशको सूचित कर निकलकर अपने प्रयोग ( नृत्य ) को उत्कृष्ट करके प्रयोग दिखलाया है। 'जहांपर सूत्रधार प्रस्तुत समयका आश्रय कर वर्णन करे और उसीका आश्रय कर पात्रका प्रवेश हो वह "प्रवर्तक" है ।। ३७ ॥ जैसे "आसादित प्रकट." इत्यादि ( तब तथा निर्दिष्ट राम प्रवेश करते हैं)।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy