SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ पपरिच्छेदः ४०३ चित्रवाक्यः स्वकार्योत्थैः प्रस्तुतापभिमिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ।। ३२ ।। सूत्रधारसदृशत्वात् स्थापकोऽपि सूत्रधार उच्यते । तस्यानुचरः पारिपाविका, तस्भात्किचिदनो नटः । . उद्घात्य (त) कः कथोद्घातः प्रयोगातिशयस्तथा । प्रवर्तकावलगिते पश्च प्रस्तावनाभिदा ।। ३३ ।। तत्रपदानि त्वगतार्थानि तदर्थगतये नराः । योजयन्ति पदैरन्यः स. उद्धात्य (त) क उच्यते ।। ३४ ।। सार्योत्यंः = स्वकर्तव्यविषयोत्पन्नः, प्रस्तुताऽऽक्षेपिभिः = प्रस्तुतं (प्रकृतं रूपकम् ) आक्षिपन्ति ( सूचयन्ति ) इति प्रस्तुताक्षेपीणि, तैः, चित्रः = अनेकप्रकारः, वाक्यः = वचनैः, मिथः अन्योन्यं, संलापं-मिथोभाषणं, कुर्वते विदधति । तद, आमुखं, विज्ञेयंवोध्यं, रूपकस्यारम्भे प्रयोज्यत्वादिति भावः । नाम्ना अभिधानेन, सा, प्रस्तावना, विज्ञेया ज्ञातव्या ।। ३१-३२ ।। प्रस्तावनाभेदानुद्दिशति-उद्घात्यक इति । पञ्च प्रस्तावनाभिदा:-प्रस्तावनाभेदाः ।। ३३ ॥ उद्घात्यकं लक्षयति-पवानीति । यत्र नराः = नटाः, अगताऽर्थानि = अगताः ( अज्ञाता: ) अर्थाः (वाच्याः ) येषां तानि, तादृशानि पदानि = शब्दान्, तदर्थगतये-तदभिप्रेताऽर्थज्ञानाय, अन्यः = अपरैः, पदः = शब्दः, योजयन्ति %= सक्रमयन्ति, अभिप्रेताऽर्थ इति शेषः। स:=प्रस्तावनाविशेषः । उद्घात्यक:-तनामकः; उच्यते-अभिधीयते ॥ ३४ ॥ कार्यके उपयुक्त और प्रस्तुत विषयके सूचक विचित्र वाक्योंसे परस्पर वार्तालाप (बात. चीत ) करते हैं उसको "आमुख' या "प्रस्तावना' जानें ।। ३१-३२ ॥ __सूत्रधारके समान होनेसे स्थापक भी "सूत्रधार" कहा जाता है। उसका अनुचर पारिसावक है । उससे कुछ कम नट होता है। उद्घास्यक कयोद्घात, प्रयोगाऽतिशय प्रवर्तक और अवलगित प्रस्तावनाके ये पांच भेद होते हैं ।। ३३ ॥ • जहाँपर मनुष्य अज्ञात अर्थवाले पदोंको उनका अर्थ जानने के लिए अन्य पदोंसे योजना करते हैं उसे "उद्घात्यक'' कहते हैं ।। ३४ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy